पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२० ) बृहत्पाराशरहोरोत्तस्मागे-- मिश्र स्वधिकवशादेव तु निर्णयः ॥ वर्णाश्रमाचारविहीन- बुद्धिः स्त्रियां च पापी परदारसक्तः ॥ ९८ ॥ क्षेत्रापहारी च परस्वसर्व निहत्य योगं सकलं करोति ॥ परस्य चोक- र्षविघातकारी विषाग्निदः पातककर्मकृञ्च ॥ ९९ ॥ ग्रामस्य देशस्य च विप्रवर्य! वनापहारी व्यसने कृतार्थः ॥ मृति- प्रदं कर्म करोति सूर्यापाप्यप्रकाशः सितशीतगोच ॥ १०० ॥ दयारतो दानरतः सतेजा स्वाचारपाती विजि- तेंद्रियश्च ॥ इष्टं च पूर्त च करोति जीवे शुक्रे वदान्यः क्र- तदारशीलः ॥ १०१॥ मेषे त्वगम्यागमनप्रियश्च त्वभ- टीका | कशतलोकपर्यतम् । वर्णाश्रमाचारविद्दीनबुद्धिः वर्णाः ब्राह्मणादयः आश्र- माः ब्रह्मचर्यादयः तत्संबंधी यः आचारः विहिताचरणं तद्विषये बिहीना मटा बुद्धिर्यस्य तथा स्त्रियासंबंधी पापी पापकर्ता परदारसक्तः परस्त्रीलंपटः क्षेत्रापारी परभूम्यपहारकर्ता परस्वसर्वं निहत्य विनश्य सकले आत्मनः यो- गं मात करोति तथा परस्य अन्यस्य उत्कर्षविधातकारी उत्कर्षनाशकः विषानिद: विषानीददातीति तथा विषदः प्रामादिदाहक इत्यर्थः अत एव पातककमेतू ग्रामस्य देशस्य च संबंधिनः ये विप्रवर्याः तेषां धनापहारी व्यसने कृतार्थः व्यसने द्यूतादिरूपे कृतार्थः कृतेच्छः सूर्यात् सतप्रदं मारक कर्म करोति सिताहात पापी भवति शीतगोः प्रकाशः प्रख्यातः भवति मो- माझ्यारतः दानरतः सुतेजाः स्वाचारपाती आचारहीनः विजितेंद्रियश्च भव- ति तत्र जीचे सति इष्टं पूर्त खानादि कर्म करोति तत्र शुक्रे वदान्यः दाता भव- ति तत्र शनौ कुतदारशीलः इति ।। ९८॥९९||१००||१०१॥ अथ मेषादिराशि- भाषा । रमे बुद्धिहीन होने, परस्त्रीलंपट होवें, दूसरेकी भूमि चोर लेये, दूसरेका सर्वस्व ह रण करें, दूसरेका उत्कर्ष नाशकरे, विष देवे, गाम जलादेवें, ब्राह्मणोका घन लेवे, सूर्य होने तो मारक कर्म करे, बुध हो तो पापकर्म करे, चंद्रसे प्ररण्यातकीर्ति, मैग- यायुक्त, गुरुसेट पूर्त कर्म करे, शुक्रसे करता होवे, शानेसे स्त्रीशील हो