पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेण समुता ॥ सुशीला श्रीसूता व पूर्यमाणे तु शीतगी ॥९३ ॥ बुधे वपुत्रा जीवे तु गुणयुका सुपुत्रिणी ॥ शुक्रे सौमाग्यसंयुक्ता श्रीमती पुत्रिणी भवेत् ॥ ९४ ॥ एडवेज दशमे पापपुण्यकर्मरतो भवेत् ॥ पंचाशद्विः सुरेस्तत्वे- पैश्य मुनिभिर्ब्रहैः ॥ ९५ ॥ अष्टभिः षड्भिरेवाथ सप्तादि- भिरनुक्रमात् || पंचादिभिश्च होराः स्युरेकोत्तरचर्यरथ ॥ १६॥ पापपुण्यक्रियाकर्ता क्रमालब्धांतरांशजः ॥ आर- तिरुत्तरा प्रोक्ता पापपुण्यक्रिया रतिः ॥ ९७ ॥ मिश्रे तु टीका । त्रिणी च भवेत् ॥ १२ ॥ १३ ॥ ९४ ॥ अथ दशमभावतारतम्थेन शुभा शुभकर्मरतिज्ञान माह राष्वेवमित्यादिसा सहनवतिपर्यंतम् । एवमेव दुस- भागे पापपुण्यग्रहदशात् दुष्टशुभकर्मफलं मिश्रतु मिश्रं मिश्रित स्यात सत्र मिश्रित अधिक्रवशादेव निर्णयः पायाधिके अशुभं पुण्याधिके शुभं स तब विशेषतः पुष्पशेष इत्याह पंचाशद्भिः ५० सुरैः ३३ तत्वे: २५ : १६ सुनिमिः ७ ग्रहेः ९ अटभिः षभिः ६ सप्तभिः पंचादिभिः एकावसान- के तथा एकोत्तरचयैः उक्तांशेड एकसहितैः अंशः पापपुण्यमिश्रक्रिया याः इति ॥ ९५ ।। ९६ ॥ ९७ ॥ अथ ता एवं विशदयवि वर्णेत्यादि भाषा । शुक्र होघे सो सौभाग्ययुक्त होवे ॥ ९२ ॥ ९३ ॥ १४ ॥ अब दशम भावकी ला स्तम्यसे विशेष फल कहते हैं. जैसा सातवें घरमे स्त्रीका फल कथा वैसा दशवें ए में व्यापार शुभाशुभ कर्म फल देखना, दशवें बरमे शुभग्रहयुक्त या दृष्टि होते तो शुभकमै फल जानना, पापग्रहयुक्त या दृष्टि होते तो अशुभकर्मफल जानना शुभ पाप समान हो तो मिश्रफल कहा, न्यूमाधिक होवे तो वो देखके अधिक जो हो उसका फल कहा उसमेभी यह आगे जो अंश लिखे है ५०१३३१२५॥ १६१७२९१८३६१७ पाथ लेके एक अवसानपर्यंत और पूर्वोत में एक यु को जन्म होबे सो पापादिक योगसे पायपुष्य सा ॥ १६॥ ११ ॥ १७ ॥ आई कर्म फलते हैं, के