पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवेत् ॥ रखो वघ्या कुशीताशो झीजे तु व्यभिचारिणी ॥ ९० ॥ कुजे तु जियते बढ़े दुर्भमा राहुसंयुत्ते | परदार- • रतिः स्वीयनिषेकाभावतोऽसुताः ॥ ९१ ॥ धूमे विवाहड़ी- नः सन् वियते कार्मुके सति ॥ परिदेषे तु दुःशीला केसो • वंध्याऽसती भवेत् ॥ ९२ ॥ काले भावस्तु पापे तु गर्भला- टीका | इ पापेतिद्वाभ्याम् । कलत्रे सप्तमस्थाने पापाप्रकाशसंयोगे पापमहमाद्यम काशमहसुते अश्वमं कलजं भवेत् तदेव प्रकाशयति स्वोसति चंध्यालाम: स्या- त् सप्तमस्थाने शीतांशी चंद्रे क्षीणे सति व्यभिचारिणी स्त्री स्यात् तथा जे सति म्रियते स्त्री नश्यति तथा मंदे दुर्मगा राहुसंयुते परदाररतिः स्यात् त द्योगेन स्वीयनिषेकामाववशादताः अधिस्युः ॥ ९० ।। ९१ ।। अपि च घूम इत्यादि चतुर्नवविश्लोकपर्यंतमा समस्थे धूमे सति विवाहहीनः सन्- यते कार्मुके सत्यपि तथैव सप्तमे परिवेषग्रहे सति दुःशीला स्यात् तत्र के- तो सति धंध्या स्यात् अय वा असतो भवेत् काले अहे सति अभावः स्त्री- राहित्य स्यात् पाते सति गर्भस्रावेण संयुता स्यात् सप्तमे पूर्णचंद्रे सति सु- शीला सीमसूता कन्यासूः स्त्री स्यात् बुधे सति अपुत्रा स्यात् जीने गुरो सति तु गुणयुक्ता सुपुत्रिणी स्यात् एके सति सामाग्यसंयुक्ता श्रीमती पु- भाषा । ८८८ ॥८९ ॥ अंश अंशके ऊपरसे स्त्रीके लक्षण कहते हैं. सातवें घ रमें पापग्रह होवे वा धूमादि अप्रकाश अह होवे तो स्त्री दुष्ट होवे. अब प्रत्येकका फल जुदा कहते हैं. सूर्य वंध्या, क्षीण चंडे व्यभिचारिणी, मंगल स्त्रीनाश, श नि होवे तो दुर्भागिनी, राहु हौवे तो परस्त होवे ॥ १० ॥ ९१ ॥ धूम होने तो विवाह न होते मरे कार्मुक ग्रह होते तो पूर्वोक्त फल परिवेश होने सो शीला स्त्री होने, पात यह होवे तो गर्भस्रावी स्त्री होवे, केतु होवे तो दच्या वा दुष्ट होने कालग्रह होवे तो सीरहित होये, पूर्णचंद्र सातवें घरमें होते तो शा औरण्याआधहोतो अपुत्र होने गुरु होतो,