पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्य पर्यावर्णनाध्यायः १४ वेषके ॥ ८४ ॥ गूढपापो यथा लिंगी कुलमार्गगतस्तथा ॥ घंशे ऋक्षसंध्यंशे सार्पे पोद्रमांश ५॥ त्रिंशां- शे कालहोरांशे तत्तदंशांशकेऽपि च ॥ नव मूर्छासुरांशे सु यथा षष्टितमे युतः ॥ ८६ ॥ शतांशे स्वाब्धितिथ्य छा दशांशे नवांश के राश्यतांशेतु सप्तांशे ऋक्षसंधिभृगांति- के ॥ ८७ ॥ मृगकर्कालिसिंहादिमीन तूलांशकादिमे ॥ अं- त्यांशेऽपि च जातस्य षडर्थाक्षि जिने रढ़े ॥ ८८ ॥ द्रेष्का- णेनार्धहरायां त्रिसतेन नखेषु तु ॥ जातः प्रव्रजितश्चेषु सर्वत्रेकयुतेष्वपि ॥८९॥ पापाप्रकाशसंयोगे कलत्रे त्वशुभं टीका । खंडी कुलमार्गगतो वा स्यात् इति ॥८२ ॥ ८३ ॥ ८४ || पुनः परिवा नमाह षष्टयंशेत्यादिएकोननवांतश्लोकपर्यंतमपटयंशे ६० ऋक्षसंध्यंशेसा- आषांशे पौष्णे रेषत्यंशे इंद्रभांशके ज्येष्ठांशे त्रिंशांशे कहोरांश नवांशे मूल छाशे ४९ सुरांशे ३३ षष्टितमेशे शतांशे खाब्धितिथ्य ५४० द्वादशांश नवांश रायंतांश राज्यवसानांशे सतांशे ऋक्षसंधौ नक्षत्रसंधौ मृगांतियां मकरकर्कवृश्चिकसिह मेषमीनतुलानां आदिडशे अंत्यांशे वा जावस्य तथा परिवाधर्म: स्यात् षट् ६ अर्थ: ५ अक्षिणी २ जिनाः २४ रखाः ३२ एवं- शेष द्रेष्काणे अहोरायां त्रिसते नखे अंशे च जातः प्रत्रजितः सन्यासी स्या तू अथवा सर्वत्र उक्तेषु अंशेष एकयुतेषु जातश्चापि मनजितः स्यात् इति ॥ ॥ ८५ ॥ ८६ ।। ८७ ।। ८८ ॥ ८९ ॥ अथांशविशेषजातस्य श्रीलक्षणमा- भाषा । . ॥ ८४ ॥ अब पुनः संन्यासीके भमका ज्ञान कहते हैं. राष्ट्रवंश में, नक्षत्र- संत्र्यंश में, आश्लेषाशमे, रेवत्यंशमें, ज्येष्ठांश में, त्रिंशांशमें, काल्होरांशमें, नवाझ में, राशिअवसानांझमें, सप्तांशमं, नक्षत्रसंघी में मकर कर्क किसिंह मे मी तुलाचोके आदि अंत्य जंशोमें जो उत्पन्न हुदा तो संम्पत्तोत्रे ६३५१५ २४|१२ यह अंशों द्वेष्काण में अहोरा में अथवा पूर्वोक्त अंकमें एक युक्त एके जो अंक होने की में उत्पन्न होने संभ्यासपनें म