पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्यारोतरा शांझे षष्ट्युत्तरशतांशके ॥ ८॥ षट्शते च सहसे चा खाशके पुनः ॥ खांशतिष्यशके जातो भवेत्प्रव्रजितो नरः ॥ ८१ ॥ गुरुशुक्रोदये राशी तयोः परमहंसकः ॥ १- नराशिगतो तो वेदप्रकाशयुतौ तु वा ॥ ८२ ॥ भ्रष्टः स्यात्तु तथा ज्ञे तु त्रिदंडावाबहूदकारको जटाधरः शेवः कुजे नमोग्टनः स्मृतः ॥ ८३ || मंदे मौद्योऽथ वाग्मी स्या- दाहों केतौ तथैव च ॥ घूमे कापालिकाध्वापे काले तु परि- टीका। 4- शपंचदशांशके जातो नरः मनजितः संन्यासी भवेत् ॥ ८० ॥ ८१ ॥ अथ परमहंसादियोगानाह मुर्वित्यादिसार्ध चतुरशीतिलोकपर्यन्तम् । यस्मिन् रा शौ शुरुदयः शुक्रोदयो वा तयोः राइयोः जातः परमहंसी भवति तो गुरुय- कौ स्वशत्रुराशिगती अप्रकाशयुतो धूमादिग्रहयुती वा संतौ अटः परमहंस- धर्मात् च्युतः स्यात् तथा ने तहति बुधे सति तु त्रिदंडी, संन्यासी, बहूदको वा भवेत् तथा रवी साते जटाधरः शेवः जटाधारी शिवभक्तो भवेत् तथा कु- जे मौमे सति नग्नः वस्त्रहीनः स्यात् अदनः भ्रमणशीलः स्यात् तथा मंदे श- नौ सति बौद्धो बुद्धधर्मवान् सन् वाग्मी वक्ता स्यात् तथैव राही केतो वा जन्मराशी सति वाग्मी बौद्धः स्यात् तथा धूमे ग्रहे सति कापालिकः स्यात तथा थापे काले परिवेषके वा अहे सति गूढपापः छन्नपाय तथा लिंगी पा- भाषा । . 9319 यह संख्यातुस्य अंशमें अन्म होवे तो संन्यासी होवे ॥ ८० ॥ ८ ॥ अब परमहंस योग कहते हैं. जिस राशिमें गुरुका वा शुक्रका उदय होवे उस रा शिमं जन्म होने तो परमहंसयोग जानना. अंथवा गुरु शुक्र धूमादिकसे युक्त होवे तो धर्मभ्रष्ट परमहंस होते. गुरु शुक्र सरीखा बुधका योग होबे तो त्रिदंडी संन्या सी होवे बहूदक वर होने अथवा सूर्य होवे सो शिवभक्त होवे, मंगल होवे तो क्स- छीन भ्रमण करता फिरे शाने होने सो बौद्धधर्म बोलनेवाला होवे. राहु केतु कम्म रादिम्मे होवे तो धर्मी होवे. धूम ग्रह होवे तो कापालिक धर्मी होये. चारकाल ग्रहोसी गुरुपापी पाखंडी कुदमार्गसे चलनेवाला होने ॥ ८५ ॥८३ ॥