पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्ना १ यते ॥ वेदाह्रदशर्मेसमैः अष्ट मास्करे ॥६- पट्नवत्रिखान्विजिनदंतसुराः क्रमात् ॥ ननदिग्भर्जि नार्केशव सूर्येस्तानैमिपंचमिः ॥७७॥ पंचाशद्धिः क्रमाहु ण्या बंध्यावंध्या प्रकीर्तिता॥ त्रिवेदायक विश्वेंद्रनदी जिना प्रमाः ॥ ७८॥ पंचाशच शसं पूर्वयुता मृतसुता स्म- सा || पुत्राणां तु कलांशे तु शेषे जाता मृता द्विज ॥ ७९ ॥ द्वादशे च चतुर्विशे चतुस्त्रिंशे सुरांशके ॥ द्विसप्तांशे नवां- टीका | अब्ध ४ जिन २४ ३२ सुराः ३३ एते अंकाः क्रमात् नव ९ दिन १० मानि १७ जिनाः २४ अर्का: १२ सूर्योः १२ तानाः ४९ अयः ३ पंच ५ · पंचाशत् ५० एतैः गुण्याः प्राप्तांकपरिमिते मषटघंशे बंधा पूज्या कीर्विता कथिता ॥ ७६ ॥ ७७ ॥ अय मृतसुताज्ञानमाद त्रिवेदेत्पर्धकद्धयेन | प्रयः र वेदाः ४ अद्रयः ७ अंका: ९ विश्वे १३ इंद्राः १४ नसाः २० छंदांसि २६ जिना २४ यमा: २ पंचाशत् ५० शतं १०० एतान्पूर्वकयुतान् कृत्वा व स्मिन भास्करे जाता कन्या मृतस्रुता ज्ञेया ॥ ७० ॥ अथ प्रकारांतरमाइ हु- त्राणमित्यर्थेन । कलांशे शेषे नाम उक्तावशिष्टे षोडशांशे मास्करे सवि दु त्राणां मध्ये के चिजाता अपि मृता ज्ञेयाः हे द्विजेति ॥ ७९ ॥ अथ जातस्य संन्यासित्यज्ञानमाह द्वादशेत्यादिएकाशीति लोकपर्यन्तम् । द्वादशांचे १२ विशांशे २४ सुरांशे ३३ द्विसमांशे ७२ नवांशे ९ षट्युत्तरशतांशे १६ चदशवेंशे ग्रहवेंशे खखादींद्वंशके १८०० एतत्संख्याके खांशविष्य के दर्शा- भाषा । होने वो पूज्य होने ॥ ७६ ॥ ७७ ॥ अष मृतसुतायोग कहते हैं ३४३७९ १३११४२-१२६२४/२/५/१० इस अंपूर्वके अंक मुख करके से अंश सूर्य होने तो मृतसुतायोग जानमा ॥ ७८ ॥ अव मृताव करते हैं.. सूर्य होने तो पुत्रों पुत्र हुजनवा ॥७९ न्यासीका योग कहते है १२।२४/३/०२/९/१६०/t●●||●●●flgisl