पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तः ॥ प्रमाणरायते भामहाराः कलात्मकाः ॥ ७२ ॥ संसदेशकला इच्छा राशयों गुणराशयः ॥ कटुको मधुर- स्तिक्तः कषायो लवणाम्लको ॥ ७३ ॥ कलांशे क्रमशो ग ण्याः षष्टचशे व्युत्क्रमात्स्मृताः ॥ त्रिंशाशे तु कषायादिः कालहोरांशके पुनः ॥ ७४ ॥ तिक्तादिद्वादशांशेषु मधु- रादिनवांशके ॥ अम्लादिमुनिभागे तु द्रेष्काणे मधु- रादितः ॥ ७५ ॥ अहोरांशके तहज्जातस्यैष्वेव जा- टीका । कलाभूता इच्छाराशयः इच्छासंहकराशयः गुणराशयो मचंति इति ॥ ७२ ॥ अय कलांशादिषु उत्पन्नस्य मियरसानाह कटुक इत्यादि सार्धपं नसततिष्ठो .. कंपर्यंत कलांश जातस्य अंशक्रमात् कटुस्वितः मधुरः मिटः तिक्तः कटुः कषायः तुबरः लवणः शारः आम्लः स्पष्टः एते क्रमशः पुनः पुनः मीतिषिक ये गण्या: षष्टयंशे तु व्युमा अम्लादिक्रमशः कटुकांत षद् मुहूगंणनी- या त्रिंशांशे तु कषायादि तितस्तं पर कालहोराशके तिक्तादि मधुरात द द्वादशांशेषु मधुरादि कटुकांत षट् नवांशके अम्लादि लवणांतं षट् मुनि- भांगे ससमांश द्रेष्काणे चापि तु मधुरादितः कटुकांत पद तदेव अहोरा- शंकेपि एषु अंशेषु जातस्य उत्तरसेषु तत्तदंशसंख्यया मुहूर्गणनेन रखेषु मीतिजायते इति ॥ ७३ ॥ ७४ ।। ७५ ॥ अथ मध्यंशोत्पनकमायाः वंग्यात्वादिज्ञानमाह वेदेश्या दिसार्थसप्ततिश्लोकपर्यंतम् । वेदाहद्वादशः ४२८१०|२७| समैः ३ एतत्संख्याकैः अंश: षष्टघंशे भास्करे सूर्ये सति उत्पमा कन्या वैभ्या भवति तथा त्रि. ३ षट् ६ नम ९ जि ३ ख०अर्क १९ भाषा । है ॥ ७१ ॥ ७३ ॥ ७४ ॥ ७५ ॥ अब षटुवंश में जो अन्या उत्पन्न होने उसका कंप्यायोग कहते हैं. ४|८|१०/२७/३ यह अंशॉर्म सूर्य हो तो यह घट्योलम कन्या होती है, तथा १९|३||१२|१४|२४|३२|३३ ग्रह क २२१२१४९/३/५/५ यशष्टश कन्या उत्तर