पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १४ (२०९) परार्धे प्राग्वदत्र तु ॥ ५२ ॥ एते योगवलाचेव केवलंदु- गतिप्रदाः || दिन चक्रसंख्याः स्युरादिमध्यावसानिकाः ॥ ५३॥ सप्तविंशतिस तस्यां शते षष्टयां शतइये ।। ५४ कुज्जः कलांशे मूकस्तु शतहृयशतत्रये ॥ ५५ ॥ सहस्से द्विशते जातः पंचमे पापसंयुते ॥ द्वित्रिपंचाष्टदिग्विश्वसृ पातिश्रुतिभूमयः ॥ ५६ ॥ नवदिग्भसुरैः स्थानैस्तिथिवि श्वाष्टके: क्रमात् ॥ गुणेन वामतः प्रोक्तो लक्ष्म्यशे श्रीस टीका। ॥ ५१ ॥ ५२ ॥ अथ दिनादिभागग्रहणरीतिं फलं चाइ दिनेत्या दिसतपंचा- राच्योक पर्यतम दिनानि दिवसाः ऋक्षाणि नक्षत्राणि चक राशिचक्रं एतेषां संख्या: आदिमध्यावसानिकाः प्रथमद्वितीयांत्यभागभवाः ज्ञेयाः सप्तविंश तिः २७ सप्तल्यां ७० शते १०० षष्टयां ६० शतद्वये २०० षट् ६ पंचायत ५० विंशे २० षण्णवत्यां ९६ अशीतिके ८० षटिभागे ६० विंशत्यां २० शते १०० षष्टयां ६० शतद्वये २०० जातः कुब्जः स्यात् कलांशे तु शव- द्वये २०० शतत्रये ३०० सहसे १००० द्विशते २०० पैचमे ५ पापसंमुते सति मूको भवतीति तथा ते अंशाः द्वि २ वि ३ पंच ५ अष्ट ८ दिक् १०. मिधे १३ नृपाः १६ अतिष्टति: १० भूमयः १ नव ९ दिक् १० मे २७ सुराः ३३ स्थान ४९ तिथि: १९५ विश्वे १३ अष्टके # एतैः वामतः गुणेन - नेन मासलक्ष्म्यंशे एतत्संज्ञके भागे जातः श्रीसमन्वितः प्रोक्तः ॥५३॥ ५४॥ भाषा । देनेवाले है ॥ ५० ॥ ५१ || ५२ ॥ अब कुनादि योगका ज्ञाम कहते हैं. दिन नक्षेत्र राशि इनकी संख्या आदि मध्य अवसानसहित मिलाके यो संख्या मे यह आवे तो २७१७१००/६०/२ • •/६/५७/२ -१९६/८●||||२०|| ६०१२००१ फुग्ण होवेगा, २००१३००/१००1००1 और पंचम में पापग्रह होते तो मूक होवे २१३/५/०११-११३७६/१८/१/९/5 -१२७३ ४९५१ योगसे श्रीमान् होगा ॥५६॥