पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

D मन्वितः ॥ ५७ ॥ रविचंद्रतम पातकालेष्वरिभवेषु ॥ पंचाशीतिशते वेदे मनडित्रिशते पुनः ॥५८t खा ब्धिपंचसु दिग्भाचे सहसे पाक्षिचंद्रने ॥ खस्खा निरूप विश्वाष्टत्रिचंद्रस्वखभूमिषैः ॥ ५९ ॥ शता- धिके व जातोस्मिन्बधिरः षष्टिसंयुते ॥ श्वक . टीका | व ।। ५५ ।। ५६ ।। ५७ ।। अथयोगांतसन्याह स्वीत्पादिएकोनषष्टितम ठोक पर्यतम् । रविचंद्रतमःपातकालेड सूर्यचंद्रराहुपातकालेषु अरिभवेषु ६।११ एषु क्या पंचाशीतितमे ८५ शते १०० वेदे ४ मनो १४ द्वि २ त्रि ३ शते १०० सान्धि ४० पंच ५ दिग्मागे १० सहस्रे १००० खाझि ३० एतेषु चंद्रगे - इसहिते मागे सति खखानिरूप १०० विश्वे १३ अष्ट : त्रि ३ चंद्र १ ख समिपैः १६०० शताधेिके षष्टिसंयुते मागेच जातः बधिरः स्यात् बधिरो मं- यति ।। ६८ ।। ५९ ॥ अथाऽमृत्युकालमाह कर्कीत्यादिलिपर्यंतम् | ककिंवृश्चिकमीनांशतदा शशांशके कर्कि: वृश्चिकः मीनः एतेषां यो नवमां- शः तस्मिन् अथवा सदाशीशांशके ते च पूर्वोक्तास्वयश्च राशयः कर्कवृश्चिक- मीनाख्याः तेषां ये ईशाः चंद्रमसुखः तेषां शाः कर्कवृश्चिकधनुर्भी नाख्याः तेषु जात्येकवचनं तथा पातके पाते अथवा औषरावृक्षगतयोः उच्चराशिशत्रुराशिस्थयोः ग्रहयोः अंशके राशिनवांशे यावदेकादि त्रिशतं ए- कांकमारम्य शतत्रयांपर्यंतं ये अंकाः तेः सुभाजिताः ये आकाशपूर्णत- यः १८०० अष्टशताधिकसहस्रांकाः यावत् निःशेषं भवेयुः तावद्धाजनीयाः भाषा । अब योगांतर कहते हैं. सूर्यचंद्रराहुपात कालके विषे ६/११/८५१ 1819 २१३१५.18.1५/१०/१०० • */३०/३ • ०/३३/८/३५ यह योग में चंद्रस माग हो तो बहिरा होवे || ५८ ॥ ५९ || अब मृत्युकाल: कहते हैं. कर्क कि मौनाश के स्वामी कसे चंद्र गुरु जानने, कर्क मेव वृद्धिक धन मीन इनोंके के अंशोंके दिवे एक एकसे ले अठरासो कहा जात औरत किं राशि शत्रुराद जो अंक है उनके साग के तीन ·