पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पावरारहोसेक्स्मा साष्टांकदिवस: ॥ सूर्येद्रनुपमर्केंन्दनप मार्कनृपाजिनाः ॥ ४६॥ पंचाष्टवसुभूतेषु सुरदंतजिनादयः ॥ नखशि स्ववेदाः षट्सप्ततिः षष्टिरद्रियुक् ॥ ४७ ॥ नवतिध्व शतं मूर्च्छा जिना देता जिना दिशः ॥ एवं नवशत प्रोक्ताः क्रमादेवं तु तत्र तु ॥ ४८ ॥ पूर्वपूर्वयुता संख्या लक्ष्मी- योगफलप्रदा ॥ नक्षत्रे राशिचक्रे तु दिवसे वामतः स्मृ ता ॥ ४९ ॥ शुभमित्रमता भावास्तष्टिसंयुताः ॥ द्वित्रिपंच चषट्सप्तवसुनंददिशोऽद्रयः ॥ ५० ॥ त्रिंशहि- शो नखाः षष्टिः सूर्यमूर्छाजिनाजिनाः ॥ आकृतिर्भानि भाझिनखाइछंदः शतं नस्वाः ॥५१॥ त्रिंशत्ववेदा दि- विश्वे शतं षष्टिः शतं जिनाः ॥ वेदाः खवेदाः पूर्वा टीका । ० ॥ ४५ ॥ ४६ ॥ ४७ ।। ४८ ॥ ४९ ॥ अथ सुगतिदुर्गतिमदानंशानाह शु- ममित्रेत्यादि सार्धद्धिपंचापर्यन्तम् । शुभमित्राकांता: शुभग्रहेमि- जेर्वा सुताः तदृष्टिसंयुता वा भावाश्चेत् द्वि२त्रि३ पंच५ षट् ६ सप्त७वसुनंदा: ९ दिशः १० अद्रयः अत्रिंशत् ३ दिशः: नखाः २० षष्टिः ६० सूर्य:१२मुर्च्छा २१ जिना: २४ आकृति: २१ मानि २७ अर्का: १२ अग्नयः ३ नखा: २० बंदः २६ शतं ६०० नसा: २० त्रिंशत् ३० खवेदा: ४० दिक् १० विश्वे १३ शर्त ९०० पटि: ६० शतं १०० जिना: २४ वेदाः ४ सवेदाः ४० पते राशिपू बोदे शुभाः परार्धे तु माग्वत् बिलोमतः केवलं दुर्गतिमदा मवंति ॥ ५० ॥ भाषा । मालूम होवेमा || ४४ ॥ ४५ ॥ ४६॥ ४७ || ४८ ॥ ४९ ॥ अब सुगतिदुर्मति का ज्ञान कहते हैं. भाव शुभमित्रग्रहों से युक्त होवे या उनॉकी दृष्टि होने तो वह योग २१३/५/६/७/८/९/१०/७/१०/१०/२०१६० / १२१२ १/२ ४|२४|२५| २७११२१३|२|२६|१|२०|३||8 ०/१ • 19 ३१०१६/१ ४४ ० राशिक पूर्वार्द्ध में जानना, परामें बिलमंत्रमसे लेना. केवल दुमति S .. "..