पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकाशे व्याधिषीचितः । दुलो बुद्धिहीनथ जयते व

तो यदि ॥ ४३ ॥ कलांशराशितोऽरिष्टे नक्षत्राभि ॥ पित्रादीनां सुतस्यापि तहशाचिंतयेत्सुधीः ॥ ४४ ॥ मापशनुग्रहकांता भावास्तदृष्टिसंयुताः ॥ सौम्यपापादय- चैवं शुभाशुभफलप्रदाः ॥ ४५ ॥ एकद्वित्रिचतुःपंचषट्स- टीका । णां प्रकाशे उदयराशौ मष्टा व्याधिपीडितो भवत्ति कदा यदि न तस्खेत, दुर्बलो बुद्धिहीनश्च जायते इति ॥ ४२ ॥ ४३ ॥ अथ पित्रारिष्ट माइ कलांशत्यादिएकोनपर्यंत कलांशराश्रितः षोड्यांशरा- शिसकाशात आरिहे प्राप्ते सति तथा नक्षत्रारिष्टसंभवे नक्षत्रतः अरिजनिते आरिष्टे सति पित्रादीनां सुतस्यापि तदशात्कलां शनक्षत्र मामा- सुधीः शुभाशुभं चिंतयेत् तदीतिमाह। यात्रुग्रांताः पापादेः रात्र- मदेव सहिताः तदृष्टिसंयुतावा भाषा: यदि मवेयुः तदा सौम्यपापादयः • यथाक्रम शुभाशुभ फलमदा इष्टानिएफलदा ज्ञातव्याः तत्रांशानाह| एक १ दि. २वि १ चतुः ४ पंच ५ षट् ६ सप्त ७ अष्ट ८ अंक ९ दिक् १० घस १ सूर्य: १२ ईदु: १ नृपः १६ सूर्च्छा २१ इंद्र: १४ नृपाः १६ मानि २७ १२ नृपाः १६ जिना: २४ ष ५ अष्ट ८ वस: ८ भूतानि ५ इषु ५ सुरं ५ देश ३२ जिन २४ अहि ७ नखाः २० त्रिंशत् ३० स्ववेदाः ४० षट्सशतिः ७६ मष्टिः आदियुक् ६७ नवतिः ९० शतं ९०० मूर्च्छा २१ जिनाः २४६- ताः ३२ जिनाः २४ दिशः १० एवं प्रकारेण नवशतं ९०० उक्तयोगाः म नुलोम विलोमक्रमेण ज्ञेयाः । तत्र तुपूर्व संख्या अनुक्रमोकांशसंख्या •लक्ष्मीयोगफलमदा सौम्ययोगे भवति सैव पापयोगे तळाशकेति इ नक्षत्रचके राशिचकेषज्ञेया दिवसचके तु वामतः विलोमतः सदा ॥४४॥ भाषा | अब फिटनासपुत्रादिकोका अरिष्ट कहते हैं. षोडशरीति से अरिष्ट आवे नक्षत्र अससे अरिष्ठ आये और वे वे भाषके ऊपर प्रापग्रहोंकी इटि होने या साथ बैठे सोपत्रादि अशुभफल जानना भयोमोसे घूम लामा के 'खोग जो है उसका विचार पुर्वापर निर्णय करना