पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ३७॥ वक्ता व गायकः श्रीमान्सर्वदा व जनाजकः ॥ तालको विद्यया युक्तः पंचपनाशदुतरम् ॥ ३८॥ शतं गुणाध श्रीयोगा एकयोगावसानकम् ॥ पूर्वपूर्वयुता ओजे युग्मे राशौ तु वामतः ॥ ३९ ॥ चरे क्रमः स्थिरे वाममुम योर्धपदादितः ॥ आदौ त्रिंशद्गुणा अंते वामत मिशदेव- हि ॥ ४० ॥ षष्ट्यंशे तु गुणाः प्रोक्ताः प्राग्वदोजचरादि- काः । मेषादुत्क्रमते राहुः केतुति दृषात्कमात् ॥ ४१ ॥ जातः प्रष्टसौ म्रियते भृशम् ॥ केतुराहुस्थि- ते राशौ भसंधी मरणं भवेत् ॥ ४२ ॥ इतरेषां त्रयाणांच टीका | ● ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥ अथ राहुकेतुगतिमाह मेयादित्यर्थेन । राहुः भेषात् मेषराशिसकाशात् उत्क्रमते विपरीतगतिक्रमेण कमशो याति तथा केतुः वृषाद्वराशेः सकाशात् कमात् अनुलोमगतिक्रमेण याति ॥ ४१ ॥ उक्तस्य प्रयोजनमाह क्षेति। ऋक्षसंप्यंतरे ऋक्षस्य यद्राहकेत्वोः विशस घ्यंतरे तस्मिन्नसौष्टा प्रश्नकर्ता जातशेत् भृशमिति निश्चयेन म्रियते न श्यति तथा केतुराहुस्थिते केढराहुसंयुक्त राशौ यः मसँधिः राशिसंधिः त स्मिन् मनुः मरणं भवेत् एवं राकेतृवत् इतरेषां त्रयाणां धूमकार्मुकपरिवेषा- भाषा | ॥ ३२ ॥ २३ ॥ ३४ ॥ ३५ ॥ ३६ ।। ३७ ।। ३८ ॥ यह श्रीमान् आदि लेके वि डापर्यंत एकसो पंचावन १५५ योग कहै. वे विषम राशिके नवांशमें श्रीम्पन् योग करना, समरशिाका नवांश होवे तो विद्वान् योगले आरंभ करके श्रीमान् योगपर्यंत कम जानना, घर राशिमें कमसे स्थिर राशिमें विलोमसे डि राशि अर्धमागम लेना ॥ ३९ ॥ ४० ॥ अष राहुकेतुकी गति कसे हैं. राहु से विपरीत क्रमसे जाता है केतु वृषमेले क्रमसे जाता है ॥ ४१ राहुकेशुगतिका फल कहते हैं. एक संयोग होवे तो अन्न करने वालेका सरक जानना शुम कार्म पर फल ऐसा जानना ॥ ४५ ॥४॥