पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अब्दमर्यावर्णनाध्याय १४ भूतकरः श्रीमानकपुत्रसमन्वितः ॥ शास्त्रज्ञो दासत्व चंडरोषसमन्वितः ॥ २६ ॥ स्वीसक्तः परदारोको मृत्यः प टुररोगवान् । कुरूपश्चापि कुशलो जितारिः पुत्रवर्जितः ॥ २७ ॥ शूरो वीरश्च खंडश्च कुशलः कुक्षिरोगवान ॥ ग्रा- मणीविटपो धूर्तः सतीपतिररिंदमः ॥ २८ ॥ वंध्यापतिः सुरापी च रिक्तसाध्यापतिः सुखी ॥ विजयी शुद्धभीरुथ्व चारोऽमर्षी धनार्जकः ॥ २९ ॥ धनार्जनाय सततमकृत्य- शतकारकः ॥ वृषलीपतिंद्रिश्च सेनानीः सत्यवाक्छुचिः ॥ ३० ॥ शिरोरोगी च कुष्टी च मेही च पिशुनः सुखी ॥ जलवद्रोगसंयुक्तः कृतज्ञो निर्घृणो घृणी ॥ ३१ ॥ विवाद- शीलः सुमुखः कोधनः कामुकः पटुः ॥ चलचित्तो धनी बाग्मी विद्यार्जनपर: सुखी ॥ ३२ ॥ अपुत्रः कृषिकहीरः पदाररतः शुचिः ॥ विद्याहीनश्च मूर्खश्व बुद्धिमाञ्छास्त्र- पारगः ॥ ३३ ॥ सदाभीरुर्जडो वाग्मी कृत्येषु कुशलः सु- रखी। नीतिज्ञो लेखको नीचजातिकृत्यरतः पटुः ॥ ३४॥ प्रेष्यो गोमयविक्रेता बढ़ान्यो धनवंचकः ॥ सेनानी क्षे त्रवान्वीरी लेखवृत्त्या च जीवति ॥ ३५॥ मूख जितेंद्रियो वाग्मी सदाकृत्यपर: सुखी ॥ अन्नदाता च सृष्टाशी शि वभक्तो जितेंद्रियः ॥ ३६ || कुब्जी वक्रशरीरथ्व जात्यंधों बधिरः शठः ॥ अमर्षी मर्तकः कुद्धो दुर्जनो वेदपारगः टीका | ।। २७ ।। २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५॥३६॥ भाषा । ॥२१॥२२॥ १३/१४॥ २५ ॥ २६ ॥२७॥२८/ .