पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२०४ ) बृहत्यारावरहोरोसरमागे- वंचनः पटुः ॥ स्खसिक्तो बेदविहीरो मंदाशिस्तीव्ररोषणः ● ॥ २१ ॥ मूलरोमी च पिशुनः सदाऽटनपरोऽशुचिः ॥ से - बाकरः सुभाषी च धनवाँलोभसंयुतः ॥२२॥ प्रख्यातो विद्यया भीरुर्बुद्धि श्रीमान्सुशीलकः ॥ परदाररतः श्रीमान् सुशीलो बलवान् गणी ॥२३॥अध्वन्यो निगमव्यग्रः पात की च तपोयुतः ॥ परदारस्ती वेश्यासक्तः सरफलवासनः ॥ ॥ २४ ॥ सिंहासनस्थो रिक्तश्च जटिल: कुलपांसनः ॥ यो- गी बुद्धश्च संन्यासी सेनानीबुद्धिमान सुखी ॥ २५ ॥ कृष्टी टीका | , २८, क्षेत्रवान् २९, वीरः १३०, लेखवृच्या च जीवति लेखनक्रिया नि वाहक: ३१, मूर्ख: ३२, जितेंद्रियः शमदमसंपन्नः ३३. वाग्मा ३४, सदा- कृत्यपरः सदोद्योगी ३५, सुखी ३६, अन्नदाता ३७, मृग्राशी मधुरक३८, शिवभक्तः ३९, जितेंद्रियः १४०, कुब्जः बुद्धिशरीराभ्यां वकः ४९ वक्रश- रीरः शरीरेणैव वकः ४२, जात्यंधी जन्मांधः ४३, बधिर श्रवणहीनः ४४, शठो धूर्तः ४५, अमर्षी क्रोधी ४६, नर्तको नटः ४७, कृद्धः संजातकोष ४८, दुर्जनो इष्टः ४९. वेदपारगः वेदानां पारं समाप्ति गच्छतीति तया१५०, वक्ता ५१. गायकः ५२, सर्वदा जनार्जकः, जनमनः संपादकः ५३, तालज्ञः मानसाधन विशेषज्ञः ५४. विद्यया युक्तो विद्वान १५५, एवं पंचपंचाशदुत्तरं एकयोगाथसानकं एक्योगोऽवसाने यस्य तत् शतं पंचपंचाशदुत्तरगुणाः श्री- योगा ज्ञेयाः इति ओजे. ओजराशी पूर्वे पूर्वयुताः पूर्वनवांश प्रथमसहिताः क्रमाद्योगाः ज्ञेयाः युग्मे समे राशो तु वामतः वैपरीत्येन प्रथमनवांशे अक सानीययोगमारम्य कमो ज्ञेयः चरे चरराको उक्तक्रमः स्थिरे राम्रो नाम बिलोमतो यथा स्यात् तथा उभये दिःस्वभावे राशौ अर्धपदादितः तथा आ- दो राश्यारंभ त्रिंशद्गणा योगा आरंमतः अंते राश्यंते वामतः विलोमतः त्रिं- रादेवहि पथ्यंशे तु माग्वत्पूर्वोक्तरीत्यैव ओजचरादिकाः विषमसमवरस्थि... रादिकाः गुणा रोडव्या इति ॥ २१ ॥ २२ ॥ २३ ।। २४ ।। २५ ।। २६ । भाषा । कहते हैं. सो योगके नाम लिखा है; कस्ते भाषामें फिर लिखे नहीं है