पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्दर्यावर्तनाध्यायः १ गुरुः पात शनिः केतुर्ग्रहाः स्युदश प्रमात् ॥ चहल- सांशके चैवं केत्वादिस्तारकांशके ॥ १५ ॥ अकांदिघूमप- यैता: कमात्स्यर्धटिकांशके ॥ सयंशा घटिकास्तिस्त्रों मे वानिमिषयोर्द्विज ॥ १६ ॥ चतस्त्र: कुंभतृषयोस्तथा मकर- युग्मयोः || वित्र्यंशाः पंच सत्र्यंशास्ताः कर्किनुषोः टीका | गैतरविसकाशात धूमांत यापात् धनोदयात् द्वादश उदयविषये ग्राह्या :- त्यर्थः ॥ १४ ॥ १५ ॥ अथ मागुक्तमेषादिनित्योदयानां प्रत्यहं भोगकाल- मानवटिकामाह सभ्यंशा इत्यादिअष्टादश स्टोकपर्यंतमा हे द्विज मैत्रेय ! मे पानिमिषयोः मेषमीनयोः लग्योः नित्यं मानं सत्र्यंशाः तिम्रो घटिका विंशतिपलाधिकघटिकाद्वयमित्यर्थ: कुंभवृषयोः नित्यभोगमानं चतस्रः घ टिकाचतृष्टयात्मक तथा तेन प्रकारेण मकरयुग्मयोः मकरमिथुनयोः वि- त्र्यंशा: पंच तृतीयांशोनाः पंचचत्वारिंशत्पलाधिकघटिका चतुष्टयात्मकमि- स्यर्थः नित्वमानं ज्ञेयं ताः पंच सत्र्यंशाः तृतीयांशसहिताः पंच नाम विशु सिंपलाधिकपंचघटिकाः नित्यमानं कर्किधनुषोः स्पष्टं स्मृताः तथा सिंह- विकयोः षट् घटिका नित्यमानं चपरं शेषयोः उक्तावशिष्टयोः कन्याकुल- योरित्यर्थः अंशोनाः सप्त अत्र अंशशब्देन घटिकातृतीयांशो ग्राह्यः चत्वा रिंशतपलाधिकषट् घटिका इत्यर्थः एवं इदं उत्तमकारकं मेषलनात् सका- शात् उदयराशिजं लविहितमित्यर्थः नित्यं मान प्रोक्तं कथितमिति भाषा । चरणका चंद्र आया, वैसे सघ लायके पूर्वाभाद्रपदाका तीसरी वरखत गिननेसे केतु, पुनः आया तो केतु पूर्वाभाद्रपदा के चौथे चरण मीनराशिका केतु है इत्यादि विशेष टीका में स्पष्ट है ॥ १४ ॥ १५ ॥ अन नित्य लमकी घटिलात्मक मान कहते हैं. हे मैत्रेय | मेषमीनका प्रमाण मटी १ पल २० कृपामा मिथुनमकरका प्रमाण घ० ४०४० कर्कवनका प्रमाण ००३० इभिकका प्रमाण ० १०० न्याहाका प्रमाण 1 पल- · -