पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०० ) बृहत्पाराशरहोरोत्तरभागे- नमुदयाइटिकासु च ॥ १३ ॥ सिंहान्मेषाञ्च चापाय नक्ष ऋक्रम ईरितः ॥ चंद्रज्ञशुकधूमार्क परिवेषारकार्मुकाः॥१४१- टीका । ने पंच शेषाः सार्धाः प्रकीर्तिताः” एवमिति ॥ १३ ॥ अथ नक्षत्रक्रमग्रह- णमकारभेदानाह सिंहादित्यर्धेन। सिंहात् सिहराश्यारंभ नक्षत्रात्, मवासका- शादित्यर्थ: आषांतमिति भावः इत्येकः प्रकारः चापात् धनूराश्यारंभनक्ष- बाद मूलसकाशादित्यर्थः ज्येष्ठांतमिति मावः इतिद्वितीयः प्रकार: मेषात् मेषराश्यारंभनक्षत्रात् अश्विनीनक्षत्रसकाशादित्यर्थः रेवत्यैतमिति भावः इ- ति तृतीयः प्रकारः एवं प्रकारत्रयेण नक्षत्राणां परिगणनक्रमः ईरितः काये- सः । अथ प्रकारत्रयेण प्रत्यहं रात्रि दिनकाले द्वादशग्रहक्रममाह | चंद्रः १, ज्ञो बुधः २, शुकः ३, धूमः पूर्वार्थोक्को ग्रहः ४ अर्कः ५ परिवेषः पूर्वार्धो- कः ६, आरो भौमः ७, कार्मुकः पूर्वाधंक्तिः ८, गुरुः ९, पातः पूर्वार्धोक्तः १०, शनि: १९, केतुः १२, एते द्वादश महाक्रमात उतक्रमेण चकलमां- शके विषये सिंहात् सिंहलमोदयात् सकाशात् द्वादशलमेषु भवति तत्तग्रकाले उदयंते इत्यर्थः एवं तारकांशके विषये मेषात् मेपलगात् स काशात केव्वादिः केतुरादिर्यस्थेति सः प्रयुक्तः कम विलोमतः चित्रांत आहा इत्यर्थः तथा afrकांशके विपये अकोदिघूमपर्वताः प्रथमोक्तकमांत- भाषा । यह लाने का क्रम कहते हैं, अन्मख्म जो होवे उसकूं पहिले देखना, कि सिंहादि है, या चापादि है, या मेषादि है. वो देखके तीन क्रम मेंसे जिस क्रममें आया होघे बो क्रम मुख्य गिनके बहांसे अनुक्रमसं चंद्र १, बुध २. शुक्र ३, धूम ४, सूर्य, परिवेष ६, मंगळ ७, कार्मुक ८, गुरु ५, पात १० शनि ११, केतु १२, पर्यंत जो राशि आवे यी राशि लेके उस राशिके अह मांडना. जैसा वृद्धिक लझ जन्मका है तो सिंहादि है वास्ते तात्कालमें सिंहराशिका चंद्र, कन्या का बुध, तुलाका शुक्र, वृश्चिकका धूम इत्यादिकर्कका केतु इत्यंत जानना नक्षत्र कममें मेषके कमसे अह के आदि जो जहांतक पूर्वराशि के अनुसारसे नक्षत्र आये वो का जालना जैसा अधीका केतु, यहांसे गिनना तो उत्तराफाल्गुनी पर्थ: