पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्नध्यायः १४ शा माडिरूपिणः ॥ १० ॥ नक्षत्रसंशया प्रोक्ताः षष्टयाह- •स्या कल्वंशकाः ॥ मेषो यमो तृषः कुंभो झवो जूकश्व क र्कटः ॥ ११ ॥ सिंहोधवृश्चिकश्यापो मृगः कन्या क्रमाङ्गके तू || राशिचककलांशे तु क्रमादेवं प्रकीर्तिताः ॥ १२ ॥ मेषोगौर्यमकचलेय कन्यातुलालयः ॥ धनुर्मृगघटी -मी- टीका । स्वरूपाः ते एव कलांशसंज्ञका इति ॥ १०॥ अथ कलांशानाह नक्षत्रेत्वना या विनाडीसंज्ञा द्वात्रिंशत् प्रायुक्ताः ता एव पुनरावृत्या दिनरात्रिषष्टिमा गात्मकनाडीरूपिण्यः पुनरावृत्त्या नक्षत्रसंज्ञया कलांशकाः भट्या वाटर्स रूपया ज्ञेया इति । अथ राशिचककलांशसंज्ञाः पंचघटिकात्मिका उदयातू द्वादशाह मेष इति द्वादश लोकांतम् | उदद्यात् पंच घटिकाः मेषः १, वतः पंचमो मिथुनः २, ततः पंच वृषः ३, ततः पंच कुंमः ४, ततः पंथ श्लो मीन: ५ ततः पंच जकः तुला ६, ततः पंच कर्कटकः ७. ततः पंच ततः पंच वृश्चिकः ॐ ततः पंच चापः धनुः १०, वतः पंच मृगो मकरः १९. ततः पंख कन्या १२, एवं कमात् राशिचककलांश संज्ञाः प्रकीर्तिवह कथिताः इति ॥ ११ ॥ १२ ॥ अथ नित्योदयक्रममाह मेषेइति । मे ९. गौष २, यमो मिथुन: ३, कर्क: ४, लेय सिंह: ५, कन्या ६, तुला ७, अलि: वृश्चिकः ८, धनुः ९. मृमो मकरः १० वट: कुंभ ११ मीन १२, एवं कर्मेण उदयाहृदयकालीनलझात घटिकासु ग्रंथांतरोतासु नित्योदय- संज्ञा ज्ञेवाः ताश्च "भीने मेषे चतुर्नाढ्यः साधन्य वृषकुंभयोः ॥ मते मि भाषा । , अब कलशमुहूर्त कहते हैं जो पहिले बत्तीस मुहूर्त नाडीमामक कहे है उसकू पु- नरावृत्तिसे घटिकात्मक लेके गिनना. वे क्षत्रकलांश मुहूर्त होते हैं. जम राशिण- ककलांश मुहूर्तं कहते हैं. सूर्योदयसे लेके पांचपांच घटिकाका पाराश आगना, मैष १, मिथुन २, वृषभ तुहि ९, धन १, सकर ११ १२ वह मन्म राशिय टीकास्प है. · १२॥ नित्योदय