पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वजिगरणीहस्तविश्वजिद्रोहिणी तथा ॥६॥ दम नमः शीर्ष शर्व: पुष्योऽथ रुद्रम उत्तरा विश्वजिच्छ्रोणी चि त्रा पुष्यश्च वायुभम् ॥७ अभिजिहसुभं पौष्णं कृतिका स पुनर्वसु पूर्वोत्तरप्रोष्ठपदौ शततारा च विश्वभम् ||८|| ज्ये Bा सूर्यं च मूलं च भाग्यश्च क्रमशः स्मृताः॥ज्येष्ठा चाथ विशाखा च मूलं च शततारका॥९॥ नामानि च मुहूर्तानां बिनाडीहरूपिणाम् ॥ आवृत्त्या षष्टि ताः प्रोक्ताः कालां- टीका । लोकपर्यतम् । अथ सर्वजित्संझकाः विनाडीसंज्ञका यथा भरणी १, इस्त २, विश्वजित् पूर्वाषाढा ३. रोहिणी ४, दस्रः अश्विनी ५, मृगशीर्ष ६, शर्व आ- हो ७, पुष्य ८, रुद्रम् आर्द्रा ९, उत्तरा १०, विश्वजित्पूर्वाषाढा ११, श्रोणी अवणं १२. चित्रा १३, पुष्यः १४, वायुमं स्वाती १५. अभिजित १९ व धनिष्ठा १७, पोष्णं रेवती १८. कृत्तिका १९, पुनर्वसु २०. पूर्वीपोष्टपत पूर्वा भाद्रपदा २१, उत्तरामोष्ठपत् उत्तराभाद्रपदा २२, शततारका २३, विश्वमे स्वाती २४, ज्येष्ठा २५ सूर्य इस्त: २६, मूलं २७, भाग्यः पूर्वाफाल्गुनी २८, अपेष्टा २९. विशाखा ३०, मूलं ३१, शततारका ३२, एवं क्रमशः विनाडी- द्वयरूपाणां मुहुर्तानां सर्वजित्संज्ञानामामि ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥ एवं नां- डीयमुहूर्त संज्ञा दिनाडीममुहूर्त संज्ञाचक्त्वा पष्टिनाडीसंज्ञा आह आ वृत्या इत्यन। याः द्विनाडी रूपिण्यः त्रिंशत्संज्ञाः प्रागुक्का ता एव पुनरा- त्यापटिइति विमक्तिलोप आर्षः पष्टिसंख्याकाः नाडीरूपिणः एकघटिका. भाषा । यह पंधरा रात्रिके विश्वजित् नामक मुहूर्त जानने ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ अख विनाडी संख्यात्मक बत्तीस मुहूर्त कहते हैं. उनके नाम भरणी आदि लेके शवता- कापर्यंत नाम टीका में स्पष्ट हूँ || ६ || ७ || ८ || ९ || अब पटिमाडी मुहूर्त कहते हैं. जो पहिले दो घटिकारमक रातिदिन के ३० मुहूर्त कहे हैं, उसकुं घडी घडी माने तो साठ बडीके साठ मुहूर्त कलांशाम होते हैं४५ ॥ 4