पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्दर्यावर्णनाध्यायः ९४ मघाध्याय बनिष्ठिका: ॥ उत्तराषाढसंज्ञध्य सर्वजिद्रोहिणी तथा ॥ विशाबाश्य ततो ज्येष्ठा मूलं च शततारकम् । मं- रणीपूर्वफाल्गुन्यौ विश्वजिच ततो भवेत् ॥ ३ ॥ उत्तराप्रो- कृपाचैव रेवती च ततः परम् ॥ अभिजिजोत्तरा चाथ क्र- त्तिका रोहिणी ततः ॥ ४॥ मूलं च रोहिणी चाथ मृगशीर्ष च हस्तकम् ॥ पुष्यं च श्रवणो हस्तचित्रास्त्रातीः क्रमा- स्मृताः ॥ ५ ॥ नाडीद्वयमुहूर्तानां संज्ञा एताः क्रमादिज ! टीका | सार्धपंच ठोकपर्यंतम् । अथ सर्वजितः सर्वाणि दिननक्षत्राणि उत्तमुहूर्ते स्वसदृशफलदानेन जयंति ताः सर्वजितः संज्ञाः प्रत्यक्षं सूर्योदयमारम्य मे ण नाडीद्वयमुहूर्तानां त्रिशन्मितानां स्मृता उक्ताः ताव आद्रो १, आछेषां २, अनुराधा ३, मवा ४, धनिष्ठा ५, उत्तराषाढा ६. सर्वजित नाम अमि जित् ७, रोहिणी ८, विशाखा ९. ज्येष्ठा १९, सूलम् ११, शततारका १२. भरणी १३. पूर्वाफाल्गुनी १४. विश्वजित अभिजित् १५ एता दिनमुहूर्तसं ज्ञाः सर्वजित्संझका: पंचदश। अथ उत्तराप्रोडषात् उत्तराभाद्रपदा ५, रेवती २, अभिजित ३, उत्तरा ४, कृत्तिका ५, रोहिणी ६, मूलं ७, रोहिणी ८, सु गशीर्ष ९, हस्तकं १०, पुष्यः ११. श्रवणः १२, हस्तं १३, चित्रा १४, स्वाती १५. एता रात्रिमुहर्तसंज्ञाः पंचदश १५ विश्वजित्संज्ञकार हे द्विज - त्रेय नाडीद्रयमुहूर्तानां एताः संज्ञाः विश्वजित्संज्ञका ज्ञेया इति ॥ २ ॥ ३॥ ॥ ४ ॥५॥ अथ विनाडीद्वयमुहूर्त संज्ञा द्वात्रिंशदाह सर्वजिदित्यादिसार्धेनव- भाषा । } मुहूर्त हैं वे सर्वजित् नामक हैं. आर्द्रा १, आश्लेषा २, अनुराधी मा मिष्ठी ५, उत्तराषाढा ६, सर्वजित् नाम अभिजित् ७, रोहिणी ८, विशाखा ९, ज्येष्ठा १, मूल ११, शततारका १२, भरणी १३, पूर्वाफाल्गुन १४, अभिजि J , यह दिनमुहूर्त जानना, अब रात्रिके मुहूर्त कहते हैं. उत्तराभाद्रपदा, रेवती २ अभिजित् ३, उत्तरा ४, कृतिका ५ रोहिणी ६, मूल ७, रोहिणी युष्य ११, ३२, ३, मित्रा १४, स्वाती १९ , ७०