पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A tutt इति श्रीबृहत्पाराशरहोरायागुत्तरभाग कौशाफिले क योदशोऽध्यायः ॥ १३ ॥ नाडीह मुहूर्त: स्याहिनाडीइयमेव च ॥ वेरुदयती भेषात्सर्वजितः कमात्स्मृतः ॥ १ ॥ आइशिषानुरावभ टीका | शमीतये साप शोधनीमा बुधैर्मुदा ॥ १ ॥ इति वृ०उत्तरभागे श्रीमदध्म:- 'वयवेदशा ज्योतिर्विच्छ्रीधरेण वि०सृष्टीकायां त्रयोदशोऽध्यायः ॥ १३ ॥ अयो चतुर्दशाऽध्याये गणेशमेरितो वहम् कुर्वे यथामति व्याख्यां विद्धां- सः शोषयंत्विमाम् ॥ १ ॥ अथ भगवान् पराशरो महर्षिः चतुर्दशेऽस्मिनप्या- ये वर्षचर्यामुपदिदेश । तत्रादौ मुहूर्तलक्षणमाइ नाडीत्यर्थेन । नाडी घटिकाद्धय मुहूर्तः स्यान्मुर्तो भवति एतत्सामान्यमानं त्रिंशघटिकारमक दिनमानविषयं ज्ञेयम् | न्यूनातिरिक्त दिनमाने तु विनाडीद्वयं तद्यथा त्रिंश- घट्यूमदिनमाने कतिचिद्विगतपलनाडीद्वयं तथा त्रिंशघट्यधिकदिनमानें तुतारतम्येन विशेष पुलसहितनाडीद्वयं मुहुर्ती मयतीति भावः एवमेव रा विमानतारतम्येम मुहर्तलक्षणं ज्ञेयमिति । अथ लमान्याह स्खेरितिपादेन । रखें सूर्यस्य उदयतः औदयिकलसमारम्य इत्यर्थः मेषात्सकाशान्मीनपर्यंत क्रमेण द्वादशलमानि पुनरुदयपर्यंत मर्वतीति भावः अयोक्त नाडीद्वयमुहुर्तेषु त्यहं दिवा पंचदशरात्रौ पंषदशेति त्रिंशन्नक्षत्रसंज्ञा आइ सर्वजितइत्यादि- भाषा । गणितकू रामगुणित करके भावमलसे भाग लेना. शेष शुभाशुभ फल जानना ॥ १४ ॥ ४५ ॥ ४६ ।। इति कृ त्रयोदशोध्यायः ॥ १३ ॥ 6 अम मुहूर्तलक्षण कहते हैं. दो घडीका एक मुहूर्त होता है. सर्व दिनके मुहूर्त १५ रात्रिके मुहूर्त १५ कम जास्त नहीं होते. इसवास्ते दो घडीका मुहूर्त प्रमाण लिखा, परंतु दिनमानकी वृद्धि होनेसे मुहूर्त दोषडा जास्त कम कहते ई. सूर्य जिस राशिका होता है ओई लमका प्रथम उदय होता है. पीछे अपने अपने क्रमसे दूसरे दिनके प्रातःकाळपर्यंत बारह लम्र ॥१॥रा है उसके नाम कहते हैं के है..