पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलाशादिप्या १३ ॥ ४१ ॥ प्रथमेपि वयस्येवं युग्मे मध्येऽतिमादिमे ॥ शेषं द्वयं चेदेकं स्यात्काल व्यत्यासतो भवेत् ॥ ४२ ॥ कलाभ्यां च हते तहसराधंशे चरे च भे ॥ आदौ मध्यव- साने स्यात्स्थिरेंऽते मध्यमादिमे ॥ ४३ ॥ उभये मध्य में ते च आदावेवं प्रकीर्तिताः ॥ भावानां चैव सर्वेषां चंद्रल- ३ [ तु लंमतः ॥ ४४ ॥ अंशदायोक्तवत्कृत्वा शुभपापंहगा- हृतम् ॥ षष्टयाप्तं तद्बलाप्तस्याद् आत्रादीनां व संस्त्यका ॥ ४५ ॥ रश्मिघ्नं च बलाप्तं च त्वनिष्टमपवादकम् ॥ ४६॥ टीका। दो चेत्यर्थः फलं बोष्यम् तथा उभये द्विःस्वभावलग्ने मध्यमें आदो च

  • स्यात् एवं प्रकीर्तिताः अंशा इत्यर्थः इति ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥

।। ४१ ॥ ४२ ॥ ४३ ॥ अथ मात्रादिसंख्यामाद मावानामित्यादियाबदभ्या- यसमा अथ सर्वेवां भावानां चंद्रमाचंद्रराशेः तथा लमतः जन्मल्याच वि. चारः कर्तव्यः स तु अंशदायोक्तवत्कृत्वा मायुक्तांशायुर्दागवत् गणितं विभा- म ततः शुमपापडगाइत एकत्र शुमदृष्टिहत एकत्र पापडतं व त्या सत्कास्पष्टधास तथा तहलाष्टं भावबलातमित्यर्थः फलं आत्रादीनां से घसंख्या नष्टसंख्या च ज्ञेया अथ च तदेव अंशदायोक्तवत्कृतमेव राक्षं स शिमगुणितं ततः बलाएं बलभाजितं फलं अनिएं अपवादकं शुभं च ज्ञेयसि वि ॥ ४४ ॥ ४५ ॥ ४६॥ एवं त्रयोदशाभ्याये कृता टीका यथामति ॥ गणे- भाषा। अंत्य कमसे भाग्यफल जानभा. यह विषय टीकामें स्पष्ट किया है ||३| ॥ १८ ॥ १९ ॥ ४० ॥ ४५ ॥ ४२ ॥ ४३ ॥ अव द्वादश भावोंका विचार हो हैं. चंद्रलमसे करना, और जन्मशमसेमी करना. पहिले जैसा अंशायुदोष लाते हैं, वैसा गणित करके वो ठिकानें लिखके एक ठिकानें शुभहटियोगसे गुणना - यंत्र पापवडियोगसे गुणमा पीछे दोनों ठिकाने १० से भाग लेगा. वैसा ना बसे भागळेना. शेष रहे यो भावनको संख्या जानती, अन्यमकार पू