पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरोभागे- विचिंतयेत् ॥ स्वभाग्यर्क्षगतानानांच्याप्याधिकांस्ततः ॥ ३७ ॥ स्वरश्मिनान् महे युक्तेस्तनश्मिनांस्तथोत्तरम् ॥ त्रिभिर्विभज्य निःशेषे त्वोजराशौ नवांशके ॥ ३८॥ भ दिमध्यावसाने स्याधुम्मे तत्र नवांशके ॥ आदौ मध्येक्सा- ने स्यायुग्मे चौजे नवांशके ॥ ३९ ॥ मध्येवसाने खाये च युग्मे मध्यतिमादिमे ॥ आदौ मध्येवसाने स्यादेवं थे- द्राग्यलक्षणम् ॥ ४० ॥ ओजराशो नवांशे चेयुग्मे मध्यां- तिमादिमे ॥ युग्मे राशौ नवांशे चेदोजे मध्येऽन्तिमेऽपि टीका | निःशेषे शेषरहिते सति ओजराशौ विक्मराशौ आदिमध्यावसाने युग्मे नवां- शे सति आदौ मध्येवसाने वा यथाक्रमं माग्यफल ज्ञेयम् तथा सुम्मे रातो ओजनवांशके मध्येवसाने आधे सति मध्यमांतप्रथमे साते अथवा युग्मे राशौ मध्यांतिमादिमे मध्यमांति में प्रथमे थुग्मे नवांशके सति व आदो मध्येवसाने वा चेत् क्रमात् भाग्यलक्षण एवं स्यात् एवमेव ओजराशो मध्यां विमादिमे मध्यमांतिमप्रथमे युग्मे नवांशे सति अथ वा युग्मे समे राशो मध्ये मध्यतिमे प्रथमे वा ओजे विषमे नवांश सति तथा युग्मे राशौ मध्यांतिमादिमे नवशे सति च एवं पूर्वोक्तकाले फलं ज्ञेयम एतद त्रिभागे ही शून्यावशेषे सति ज्ञेयं अथ च विभागग्रहणानंतरं एकं ट्र्यै वा शे स्पाचेद्व्यत्यासतः वैपरीत्येनेत्यर्थः कालः भाग्यसमयः मवेस्याद अथ चश्मे भाग्यगतचरलग्ने कलाभ्यां भाग्यकलासंयुक्तहकलाभ्यां हते गुणिते तद्व- साग्वत् त्रिभिर्विभज्येत्यर्थः चराइंशे चरस्थिरद्विःस्वभावसंज्ञके प्राप्तेऽर्थदादौ मध्येध्वसाने फलं स्यात्तथा स्थिरे स्थिरल ते मध्यमादिमे वसाने मध्ये आ. भाषा कहते हैं. माम्यवानकी विषभराशि होने तो आय मध्य अवसानमें चराविक क्र असे फळ जामना और युग्म नवमांश होवे सो आय मध्य अवसान में फल जानना तथा सभ्यराशी थुम्म हो और नवमांश विषम होवे बो मध्य अंत उपय जानना और वृम्भरक्श युग्मनवमांश होने तो मष्म नंद आदि और POM