पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जन से बनी है। पाठको याजकश्याथ को ॥ ३३ ॥ श्रीसको निर्धनो मूर्खः पातकी भारको भवेत् । सेनाधिकारी राजस्व प्रियैर्यधुमिरायतिः ॥ ३४ ॥ सेवार- स्माष कृष्या च विद्यायाः पूर्तकर्मणा ॥ सर्वसंपतः श्री- मान् शुक्रस्यैवं फलं लभेत् ॥ ३५ ॥ कुजोञ्चादि फलं चा- के कलांसादिफलं भवेत् ॥ कलांशादिषु यत्प्रोक्तं कलां- शादि फलंत्विदम् ॥ ३६ ॥ उच्चादिषु तथा प्रोक्तं फलमे टीका । ▪ ॥ ३४ ॥ ३५ ॥ अथ शनिफलमाह- कुजेतिसान | कृजोवादिफलं स्कुजस्थ उचादिवर्तमानस्य शुभफलमुक्तं तदेव आर्के: शनैश्वरस्य कलाकादिपलं बोदशांशादिवर्तमानफले भवेजानीयादित्यर्थः कुजस्य कलांशादिषु पोय- शादिषु यत्फलं प्रोक्तं तदेव शनेः कलांशादिवर्तमानस्य फलं भवेत् तथा कुम स्य उच्चादिषु यत्मोक्तं तदेव उचादिवर्तमानस्य शनेः एवं पलं विचितपेदि ति ।। ३६ || एवं भाग्यस्थानगतअहवशात् फलान्युक्त्वा तत्तत्फलागयका नवांशतारतम्येनाह स्वभाग्येत्यादिसाघत्रिचत्वारिंश च्छोकपर्यंतम् | स्वमान्य- शेंगदान स्वस्थ यत् भाग्यक्ष भाग्यराशिः तत्र गतान वर्तमानाना नवशराशीत् ततः न्यूनान् अधिकान्वापि वर्तमानान् स्वरश्मित्रान् स्वकी- परमणितान् कृत्वा माग्य प्रहयुक्ते सति तथा समानान्तस्य मस्य रश्मिभिर्बुणितान कृत्वा उत्तरमनंतर त्रिभिर्विभज्य त्रिसंख्यया भागमात्तृत्व भाषा । बादिक्रर्मसे२१, सर्वसंपसिवान होबे श्रीमान् होबे इति शुक्रफलम् ॥ ३२॥३३॥३४. ॥ ३५ ॥ अब शनिका फल कहते हैं, शनिका फल पहिले जो मंगलके विषयमे खिर है सोई जानना ॥ १६ ॥ पूर्व जो साम्यस्यानका फल का है उस झाकोन समयमै वा समयका जान अब कहते हैं. साम्यस्थाची शशा- सांग प्रशिको माध्यमासकी मिसे गुणन करके और वहा जगए बैठा होने के करना पडेगा