पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रॉक गरो: श्रीमान् मुखी गुणी ॥ २९ ॥ बन्हायतिरा स्थल सर्वसंपत्समन्वितः ।। धननाशः प्रमोहे क्षेत्रमाश पराभवः ॥ ३० ॥ विद्यार्जनं तथा सेवाकरणं संपदस्तथा ॥ पुत्रेषनायतिर्मिन्त्रैः स्त्रीमिव कृतकर्मणा || ३१ । विवाही धनलाभथ्य क्रमादेव फलं वदेत् ॥ राज्ञां कृत्यकरः श्रीमा- न्युवबंधुसमन्वितः ॥ ३२ ॥सेनानाथस्तथामात्यो विद्या- टीका। कारेण फलं वदेत् कथयेदिति ॥ २९ ॥ ३० ॥ ३१ ॥ अथ भाग्यगतशुक्रफ कमाइ महामित्यादि पंचत्रिंशोकपर्यतम् । राज्ञां नृपाणां कृत्यकरः कर्मक १. श्रीमान् २, पुत्रबंघुसमन्वितः स्पष्टं ३, सेनानाथः सेनापति: ४, त मात्यः प्रधानः ५. विद्यार्जनपरः विद्यासंपादनोत्सुकः ६, धनी द्रव्यवान् ७. पाठकः अध्यापकः ८, याजकर, ऋत्विक बहुखीकः बहाः सियो यस्य सः तथा १०, अतिशत्रुमेऽतिशत्रुक्षेत्रस्थे सति फलमाह | स्त्रीसक श्री- कालसर ११, निर्धनः दरिद्रः १२, मूर्खः बुद्धिशून्यः १३, यातको दोषी १४, भारक: भारवाहक इत्यर्थः भवेत् १५, स्वक्षेत्रस्थफलमाह राज्ञः भूपस्य सेना- विकारी सैन्याधिकारवान् १६, प्रिये: इः बंधुभिः बांधदेश आयतिः हृष्ट- शामिः १७, सेवावृत्त्याऽन्य सेवाचरणेन तथा कृष्णा कृषिकर्मणा विद्यया वेद- शामभृत्या पूर्तकर्मणा खातादिकृत्येन च सर्वसंपतः अखिलसंपतिसहित स्यात् १८, श्रीमांश्च १९, एवं प्रकारेण शुक्रस्य फलंभवेदिति ॥ ३२ ॥ ३३ ॥ भाषा । ॥२९॥ ३ ॥३६|| अब शुक्रका फल कहते हैं:-शुक्र उज्दादिकका होके भाग्य में हो सो क्रमसे राज्य कार्य करनेवाला १, लक्ष्मीवान् २, पुत्रसे भाइयोंसे सुखी ३. सेनापति, प्रधान ५, विद्यासंपादन करने में बहुत सुखी ६, धनवान् ७. अं ध्यापक ८, ऋत्विक बहुत खियोंसे युक्त १० होते. अभिशत्रुराशिका के बैठे तो खलासी ११, १२, १३, पातकी १४, भारताक ना होवे तो सेनाविकारी 14, प्रियचाबवोरी इटासि २०३४ पूर्व १. हो रेका सेवा करने से ७.८, कृषि १५८