पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादिककाव्यायः १३ नायतिः प्रोक्का लिपिना शिल्पकर्मणा ॥ वस्त्रस्वर्णदिसि- विश्व राजनीभिर्धनायतिः ॥ २६ ॥ कायस्थ कर्मणा य विद्यानाशः स्वकर्मणा || धननाशोऽश्मरी कुष्ठं कलांशा- दिफलं ततः ॥ २७ ॥ विवादाइघुमियो देशपर्यटनाड़- नम् ॥ क्षेत्रसिद्धिर्जयो विद्यालाभो धान्यविवर्धनम् ॥२८ ॥ कृषिकर्मसमुद्योगः सेवाकरणकौशलम् || विद्यार्जनमथ टीका । कौशल सेवाकृत्यकुशलत्वं २८. विद्यार्जनं विद्यासंपादन खेति बुधफलानि || २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ अथ माग्यगतमाह अथेत्यादिसाथैकत्रिंशोकपर्यंत । अथानंतरं गुरोः फलं प्रोकं माग्यस्व- स्पेति शेष: श्रीमान् लक्ष्मीवात् १, सुखी २, गुणी गुणाः दयादाक्षिण्या- दयः संति यस्येति तथा ३, बव्हापतिः बहुप्राप्ति मवेदित्यर्थ: ४, अमा त्यत्वं प्रधानत्वं ५, सर्व संपत्समन्वितः स्पष्टं ६, अत्र शत्रुक्षेत्रगतस्य फलं व ननाशः द्रव्यनाशः ७, ममोहण प्रमादेनेत्यर्थः क्षेत्रनाशः ८, पराभवः परा- जयः अथ मित्रक्षेत्रस्थ भाग्यगतगुरुफलं विद्यार्जनं विद्यासंपादन १०. तथा सेवाकरणं दास्याचरणं ११, अयाधिभित्र क्षेत्रस्थस्य फलं संपद: ऐश्वर्याणि १२. पुत्रैः मित्रैश्च धनायतिः द्रव्यागमः १३, स्त्रीभिः तया कृतकर्मणा आत्यंरित व्यापारेण च धनप्राप्तिः १४, बिवाहः १५, बनलामः १६. कमाल एवमुक्त भाषा । होते. जय होते. विद्याला मान्यवृद्धि खेतीका उद्योग, सेवा कर्म कुशता विधासंपादनमें कुशलता होवे इतिषफलम् ॥ २३ ॥ २४॥ २५४२६४ ॥ २७ ॥ २८ ॥ गुरु माग्य में होते तो लक्ष्मीवान् , सुखी २, गुणदान् १. गद्रु- समासे ४, मानमा ५, सर्वसंपचिधान् ६, हो. शत्रुराशिका होने को बार- श, क्षेत्रमास ८, पराजय ९, होवे. मित्राशका होवे तो विद्याप १, सेवा करना अनिमित्रका हो तो प्रति मिन से विवाह इत्यादि मन म