पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१९०) बृहत्पाराशरहोरोचरमागे- गुल्मरोगव धननाशव तत्र तु ॥ विद्यार्जने सुखे सीमिः के धनायतिः ॥ २३ ॥ क्षेत्रदासादिलाभं च छवि- कृत्ये धनावतिः ॥ विवादो बंधूभिर्युद्दे जयश्चैव पराजयः ॥ २४ ॥ विद्याबुदिघनक्षेत्रपशांसि च फलेति च ॥रा- इस्तत्पुरुषेणैव स्वर्णक्षेत्रायतिस्तथा ॥ २५॥ स्वक्षै घ टीका 5 शत्रुराशिगत भाग्यस्थे बुधे ब्रीमिः कलहः ३ मित्रराशिगत भाग्यस्थे बुधे तु धनायतिः धनलामः ४, क्षेत्रदासादिलाभः ५. कृषिकृत्यं ६, मनामतिः ७, नीचादिस्थे बंघुभिर्विवादः ८, युद्धेऽजयः जयाभावः ९. पराजयः पराभवः १०, उच्चादों विद्या बुद्धिधनयशांसि फलंति १९, राज्ञः नृपात्तथातत्पुरुषेण राज पुरुषयोगेन स्वर्णक्षेत्रायतिः स्वर्णभू- मिलामः १२, स्वर्शे सति लिपिना लिपिकर्मणा शिल्पकर्मणा शिल्पकृत्येन च धनापतिः द्रव्यलाभः १३. वख्रस्वर्णादिकामः १४, राजनीमिः धनायतिः राजसीयोगेन धनागमः १५, उदासीनक्षेत्रस्थे तु कायस्य कमेणा साक्षा- अरीरकृत्येन आयु: धनप्राशिः १६, अतिशवस्थो विधानाशः ९०, स्व- कर्मणा निजव्यापारण धननाशः १८, अस्मरी रोगविशेषः १९. कुएं २०, कलशादि फलं स्वपोडशांशादिवर्तमान फलं तू बेधुभिर्विवादात दाय मागमाप्तिः २९. देशपर्यटनात् धनं लभेत् २२, क्षेत्रसिद्धिः २३, जयः २४, विधालामः २५, धान्यविषर्धनं २६, कृषिकर्मससुद्योग: २७, सेवाकरण- भाषा। शत्रुराशिका होके बैठे तो स्थियोंसे कलह. मित्रराशिका होये तो घनलाम क्षेत्रदा- सादिक कालाम. खेतीमें लाभ. नीचराशिका होवे तो बंधुविरोष, युद्ध में हानि, पराभव होवे उपादिकका होके बैठे तो विद्या बुद्धि धन यश स्वर्ण भूमि राजपुरुष इनोंसें लाभ होथे. स्वराशिका होये तो लेखनकर्मसे, शिल्पकर्मसे, राजस्त्रीयोगसे, वस्त्र स्वर्ण- दिवसे, धनप्राप्ति होते. समराशिका होके बैठे तो शरीरकुल्य से पनाति अभि का होवे तो विद्यानाश व्यापारमें माश. अश्मरीरोग कुष्टरोग होवे. अपने षोड- हो तो विवाद में धमत्रासि, और देशांतर फिरनेसे बन प्राप्त होने क्षेत्र