पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म श्रीयंपलाक्षक: ॥ १९॥ श्रीराभो दासामध्य स्नेहा च बलक्षयः ॥ लैर्धनायतिः सो क्षेत्रा रातो भवेत् ॥ २० ॥ मूळत्रिकोणे क्षेत्रेण राहो बाथ क नायतिः ॥ स्वक्षं वस्त्रे कांचनादिसिद्धिवाथ सुव्हरफलम् ॥ २१ ॥ धान्यायतिथ्य मैत्री च क्रूरकर्मप्रवर्तनम् ॥ कुछे चाप्यग्निभीतिश्च गृहदाहोऽतिशत्रु ॥ २२ ॥ ग्रहणी टीका | A . त्रः ७, स्त्रीलाभः ८, दासलामः ९, कृत्स्नेहा सर्वेच्छा १०. बलक्षयः१९. बलै: घनायतिः धनप्राप्तिः १२, एवं फलानि भाग्यगे स्वाञ्चस्थे स्वक्षेत्राच्या भोगे न्यायतः न्यायेम स्युः तत्रस्थे मूलत्रिकोणगे मोमे क्षेत्रेण कृषिणा राज्ञः सकाशाद्वा धनायतिः धनप्राप्तिः स्यात् । भाग्यगे स्वर्क्षे वर्तमाने तु बसकां नादिसिद्धिः। अथ सृहत्फलं भाग्यस्थक्षेत्रवर्तमानस्य फलं तु धान्यायतिः धान्यानां प्राप्तिः मैत्री इति अथ माग्यस्थाऽतिशत्रुमे मागे स विक्रूरक मेत्रवतेने अभिभीतिः बृहदाहः ग्रहणी संग्रहणी गुल्मरोग ति व्याधयः स्युः धननाशथ स्यात् ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ अथ भाग्यगतबुधफलान्याह विद्येत्यादिपदाधिक सार्थाटाविंशतिठोकपण तम् । विद्यार्जने विद्यासंपादने १, सुखे सुखप्राप्तौ २, इटफलद इत्वर्यः भाषा | " करीविषयमें चंचलनेत्र ७, स्त्रीलाभ ८, दासलाम ५. सर्वइच्छा १०, पलक्ष्य ११, चलकरके धनप्राप्ति १२, इतना फल मंगल उच्चस्वक्षेत्रका होवे तो जानना, और जो मंगल भाग्य में मूत्रिकोणराशिका होके बैठा होने तो कृषिकर्म ..जा निमित्तसे घन मिले. जो मंगल स्वराशिका होके भाग्य में होते तो स्व- दिकका लाम जानना. जो मंगल मित्रराशिका होके भाग्य में बैठा होतो शांति बहुत होते. जो मंगल अधिशत्रु राशिका होके भाग्यमे बैठे तो क्रूरकर्ममे भए. करे अभिनय कुछ संग्रहणी, गुल्म आदि रोग होने धननाश हो १९०२ ॥२१॥ २.२ ॥ अब भाग्यस्थानगत घुषका फल कहते हैं. उ के घर होने की विद्यासंभावन करने और फिर हो