पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृहत्पाराशरहोरोत्तरभागे- माणिक्यमुक्तानां लाभे तत्कयविक्रये ॥ सुरते स्त्रीषु मैत्रे च राज्ञः पुरुषमित्रता ॥ १६ ॥ धनायतिस्तथा तत्र मैत्र चकृषिकर्मणि ॥ वस्त्रादिवनसिद्धिश्च ब्राह्मणेन विरोधता ॥ १७ ॥ धननाशो भवेद्युद्धे पराजयपराभवौ ॥ कलांशा त्यर्वहोरांशफलानि क्रमशः स्थिते ॥ १८ ॥ स्वर्णसिद्धि- र्जयो वस्त्रलाभो मित्रसमागमः ॥ विवादो भ्रातृभिः शत्रु- टीका | शिस्ववर्गस्वचंद्रस्य फलान्याह शंखेत्यादिअष्टादशश्लोकपर्यंतम् | कलांशा- द्यहोरांशफलानि एवं वक्ष्यमाणानि ज्ञेयानि कदा कलांशादिषु स्थिते वर्त- माने चंद्रे इति प्रकरणक्रमप्राप्तोर्थः शंखादीनां लाभे ?. तक्रवि तेषां शस्वमाणिक्यमुक्तानां क्रय विक्रयकर्मणि २. सुरते मैथुने ३. स्त्रीषु रामासु मैत्रे स्नेहे लाभद इत्यर्थः ४, तथा राज्ञः पुरुषमित्रता समासामाच आर्षः रा जपुरुषमित्रतेत्यर्थः ५. धनापतिः धनलाभः ६, तथा तत्र लाभे कृषिकर्माणि च मैत्रं स्नेहः स्यात् ७, वस्त्रादिधनसिद्धिः ८. ब्राह्मणेन विरोधता द्विजजा- तिविरोध: ९. युद्धे धननाशः तथा पराजयपरामवौ पराजयः स्वोत्कर्षहा- निः पराभवः स्वदेशद्रव्यबलादिहानिः १०, इति फलं मवेद इति चंद्रफला- नि ॥ १६ ॥ १७ ॥ १८ ॥ अथ मौमफलानि स्वर्णसिद्धिरित्यादिसार्धद्वा- विंशतिश्लोकपर्यंतम् । स्वर्णसिद्धिः १, जयः २, वस्त्रलाभ ३. मित्रसमागमः ४, भ्रातृभिर्विवाद: ५, शत्रुकर्म शत्रुकृत्यं ६, स्त्रीचंचलाक्षकः स्त्रीषु चंचल्ने- भाषा | - के वर्ग में हो तो क्रमस नीचे लिखे हुवे पदार्थों लाभ होवेगा, शंखादिक्रयविक्रय- १, मैथुन२, स्वीमैत्री ३, राजपुरुषमित्रता ४, धनलाभ ५, कृषिकर्म, वस्त्रादिया ७. ब्राह्मणविरोध ८, स्वोत्कर्षानि ५, स्वदेशद्रव्यवलादिहानि १०, यह फल हाँव इतिचंडफलम् ॥१६॥१७॥१८॥ अब मंगलका फल कहते हैं. मंगल उच्चादि राशिका होबे अगर उच्चादि वर्गका होवे तो क्रमसे नीचे लिखा हुवा फल जानना, सुवर्णमिद्धि १, जय २ वालाभ ३, मित्रसमागम -४, बंधुविवाद ५. शत्रु ·7