पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ यादीनां कमाच्छृगनामरादेश्व विकणे ऋषिकर्मशि सेवायां पैशुन्थे लिपिकर्मणि ॥ १३ ॥ बनार्जने व्यये व्या धौ गमनागमविक्रये ॥ विवादे प्रेतकार्ये च त्रातॄणां कल- हे तथा ।। १४ ।। धनार्जने सुते दारग्रहणे लिपिकर्मणि ॥ उच्चादिस्थानवर्गेषु लाभदश्य रविः क्रमात् ॥ १५ ॥शंख- टीका | 2 दो रविफलमाह व्यादीनामित्यादिपंचदंशलोकपर्यंतम् | रविः सूर्यः उपा दिस्थानवर्गेषु उवादीनि उच्चन्त्रिकोणस्पर्क्षमित्रर्शादीनि स्थानानि राशय इत्य- थे तथा तेषां वर्गाः महादयः पटू उच्चवर्मस्वत्रिकोणवर्गस्वराशिबर्ग स्वमित्र- राशिवर्मादयः तेषु वर्तमानः एवं फलदो भवति तान्येव फलान्या वि कये लाभद एवं पदे सर्वत्र १ चामरादि राजचिन्हविक्रये, २ कृषिकर्मणि स्प ३ वायां ४ पेशन्ये, “पिशुनो दुर्जनः खलः" इत्यमरः । पिशुनस्म कुर्जनस्य कर्म पैशुन्यं तस्मिन्, ५ लिपिकर्मणि, लेखनक्रियार्थी धनार्ज ने द्रव्यसंपादने, ७ व्यये द्रव्यवितरणे, ८ व्याधौ रोगे, लाभदत्वं रोगनाशेने- त्यर्थः, ९ गमनागमविकये, गमनागमनाम्यां यो विकयः तेन, नत्येकपा- नस्थित्येत्यर्थः, १० विवादे, १९ प्रेतकार्ये, १२ आतृणां संबंधि कलहे. १३ नार्जने १४ स्रुते, संतताबित्यर्थः, १५ दारग्रहणे विवाहे. १६ लिपिकर्मणि, १७ इति रविफलानि ॥ १३ ।। १४ ।। १५ ।। अथ कलांशार्धहोराभ्यां स्वस भाषा । सूर्यादि यहाँका उपादिकके अनुसारसे फलविशेष कहते हैं. उसमें प्रथम सूर्यका कहते हैं. सूर्य उस, त्रिकोण, स्वराशी, मिनराशी, अधिमित्रराशीका होने या उ बादिक राशीके वर्ग में होवे तो क्रमसे नीचे लिखे हुवे पाया कि कर लाम होगा. शुंग १, थामरादि राजचिन्ह २, कृषिकर्म सेवा ४ दुर्जक ५, लिपिकर्म: ६, धनसंपादन ७, रोगदानकर्म ८, द्रव्यवितरण ९. गावागांव फिटके माल बेचना १०, विवाद १२, १३, विवाह १७, यह १७ कर्मकर ॥१३॥ज कर जबादि राशी मार्जन इस