पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मादयः ॥ ९ ॥ द्विवाडिताः षष्ट्यासाभ्य समादयः ॥ अष्टादिकलनं च समयो भाग्यभावयोः ॥ १०॥ दशवेन रश्मिना च हतास्तथा ॥ भाषाष्टवर्गीरथसमा- हितताइतिरोत्थास्तु समादयः स्युः ॥ ११॥ तसत्र- होत्थाब्दहत्यस्तथा स्युरेवं तथा भाग्यफलानि तत्र # स्थानानि नव वर्माथ्य तेषां भाग्यफलं शृणु ॥ १२ ॥ टीका। येन मक्ताः फलं समादयः वर्षमासादिनादि स्यात ते सुवः विभा स्वाम्मा एकत्र डिमा डिणिताः पाताः फलं समावः तत्समादिक हाफिलधं कृत्वा भाग्यभानयोः समयः भवति ॥१०॥ अमातरेण अयनमा फलेनेति । दशमेन दसवेन फलेन मामांवरफुलेन तुलाः ततः रश्मिना तचद्शहरश्मिना व इताः वहांतरोत्था तत्तद्गभावांतसमुत्पन्नाः स्पष्टवसः समादयः स्युरिति॥११॥ • सम्रसेनाइ तञ्चदिति । एवं सर्वेषां भावानां अव्वादयः वताहोत्थान्दा- थास्युः स्पष्टा स्टुरिति । अथ तत्र फल्याने तू कथं ज्ञेयानि महाना स्थानानि नववर्गाश्र संति द्वेषां संबंधि भाग्यं फलं शृणु कथयामीत्कच्यादा- ८ ॥ १२ ॥ अथोवादिस्थानविशेषेण फलविशेष कमाद्रव्यादीनामाह तत्रा भाषा । कला करके २०० से भाग लेना. लब्ध वर्षमासबिनादिक जानना पीछे प्रहवर्षा- द्विगुणित करके दो ठिकाने मा. पीछे एक ठिकानेके वर्षादिकों को सृणित करके ६० से भाग लेना लब्ध जो वदिक फल उसका और पूर्व ओ स्थापित अंक हैं उसमें अंतर करना जो शेष को भाग्यभावका समय जावना ॥९ ॥ अब प्रकासतर कहते हैं. अहभावका अंतर करके जो शेष फल उसके क संभुमित करके फेर उसकूंची महकी रश्मीसे भाग लेना. शेष वर्षादिक वर्षोंसे भाग्योदयका फल कहना ॥ १॥ रीति भावका समय वे वे भावाभिपति के संबंध से ऊपर हुई का विशेष निर्णय भवसे कहता