पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' कलांशादिफलाध्याय १३ संप्रकीर्तितः ॥ ५ ॥ अष्टादशर्क्षकांशस्तु कलांश इति कीर्तितः ॥ षष्टवंश एवं षष्ट्यंशः क्रमेण पतयः स्मृताः ॥ ६ ॥ भाग्यात्रिकोणोपगतैः शुभं स्वाद्भाग्यं तु केन्द्रीय गर्तेः शुभेच॥ ७॥ पापैस्तथा स्वादशुभं च भाग्य मित्रादि- भिः स्यान्नियमो विशिष्टात् ॥ ८ ॥ एवं भाग्यविपर्यासो भावानां च वदेत्तथा ॥ भावग्रहांतरकला द्विशत्याप्ताः स टीका | • शतिभिर्मागः कलांशकः षोडशांशः । मतांतरमाह | इतरैरन्येराचार्येः राशिषु यः षष्टचंशः सोऽपि कलांशकः षोडशांशः स्मृतः कथित इति ॥ ५ ॥६॥ फलितमाह भाग्यादितिसार्धेन । भाग्यात लग्नचंद्राभ्यां नवमभावात् त्रिको गोपगतः पंचम नवमस्थानस्थैः केंद्रोपगतेः प्रथमचतुर्थसममदशमस्थानस्थेच शुभैः महे: शुभं भाग्यं स्यात् माग्यवृद्धिरित्यर्थः तथा लमचंद्राभ्यां नवमात् त्रिकोणकेंद्रगतैः वास्तु अशुभं भाग्य भाग्यहानिरित्यर्थः तत्र मित्रादि- मिः मित्रस्वक्षेत्रोचादिसंबंधेन तु विशिष्टात् पूर्वोक्त विशेषानियमः तत्रतंत्र- स्थे पापेऽपि भाग्यवृद्धिः मित्रादिक्षेत्रस्थत्वादिति भावः एवं प्रकारेण भावानां संबंधिनो भाग्यविपर्यास भाग्यवृद्धी भाग्यहानी तथा उक्तमकारेण वदेत्क- थयेदिति ॥ ८ ॥ अथ भावफलसमान्याह भावेतिसार्ध लोकेन । भावग्रहां- तरकलाः भावग्रहयोः अंतरं विवरं कृत्वा तस्य कलाः कृत्वा ताः द्विशत्याप्ताः भाषा। बीससे भाग लेना उसकू षोडशांश कहते हैं |॥ ५ ॥ ६ ॥ ७ ॥ अब भाग्यस्था- नका विशेष फल कहते हैं. लमचंद्र से जो नवम घरमै वहांसे ५१९१६६४/७/an घरमै शुभग्रह होबे ती भाग्योदय उत्तम जानना और जो ऊपर लिखे हुवे घ पापग्रह होते तो भाग्यको हामि जानना. परंतु वहां विशेष यह हैं कि पूर्वोक भरो- में बैठे हुये ग्रह स्वराशीक मित्रराशीके उसके हो त अति उत्तम फळ देवें. नीम्यादिकके होने तो नष्ट फल देवेंगे ॥ ८ ॥ अब भाग्योदयादिक भावकल कौनसे वर्षम होवेगा उसका निर्णय कहते हैं. भावका और अहाँका अंसर करके उसकी