पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोत्तरभागे- द्भवेत् ॥ शुभपापारिमित्रा शुभाशुभैः ॥ ३ ॥ उच्चादिपंचकाहृञ्चिरन्यस्माहानिरिष्यते || स्वस्मिन्नन्यत्र विषये स्वदेशेतरदेशयोः ॥ ४ ॥ स्वेष्वन्येषु तु वर्गेषु ज्यो तिर्विहशसुस्थितैः ॥ अन्यशी राशिलिप्तायाः सप्तांशः टीका | घिमित्रस्थान संबंधन भाग्ये स्थितैः भाग्यदर्शकैश्च शुभयापमहै: शुभे: पापै व सर्वैरपि मरित्यर्थः वृद्धिः भाग्यवर्धनं तथाऽन्यस्मात् समशवांशत्रुनी- चस्थानसंबंधेन भाग्ये स्थितैः सर्वग्रहः हानिः भाग्यनाशः इप्यते कथ्यते इ- त्यर्थः तथा स्वस्मिन् स्वीये विषये स्थाने भाग्यपतिश्चेत्स्वदेशेऽन्यत्र विषये अन्यक्षेत्रे भाग्येशश्वेदितरदेशे वा भाग्याप्तिः अथ वा हे ज्योतिर्विन्मैत्रेय भाग्यगतैः स्वेषु दशसु वर्गेषु स्थितैः दशवर्गगणनया स्ववर्गस्थितैः स्व देशे माग्याप्तिः तैथान्येषु स्वेतरेषु दशसु वर्गेट स्थितैः परदेशे भाग्यं ज्ञेयमि ति ॥ ३ ॥ ४ ॥ अथोक्तं दशवर्गरीत्या स्वदेशपरदेशभाग्यं तददेव सप्तांश- षोडशांशषष्टवंशरीत्यापि स्वदेशपरदेशभाग्यज्ञानं भवति अलस्तानंशानाह अयंश इत्यादिसतमांतम् । सप्तांशमाह राशिलिप्तायाः राज्यंकस्य लिलाः कृ त्या ताम्यः अद्रग्रंशः सप्तमिर्भागः सप्तांश इति संप्रकीर्तितः षोडशांशमाह अ- शशदशर्क्षकांशस्तु अष्टादशैर्य ऋक्षांशः राश्यंशः सकलांशः षोडशांश इति कीर्तितः षष्टचंशमाह राशिकलाभ्यः षष्टिमियों मागः स एव षष्टवंशः एवं क्रमेण सप्तांशादीनानीय पतयः स्मृताः तत्तत्पतयो ग्राह्या इत्यर्थः । अथ म़- कारांतरेण षोडशांशमाह सावने दिवसे चक्रनक्षत्रांश: राशिचकस्य सप्तर्वि- भाषा । क्षेत्री, अभिशत्रुक्षेत्री, समका होके भाग्य में बैठा होवे तो मान्यकी हानि जानना. और भाग्यपति स्वर्ग में होने तो स्वदेशमै भाग्योदय परवर्ग में हो तो परदेशमें भाग्योदय जानना ॥ ३ ॥ ४ ॥ अब सप्तांश, पोडशांश, षष्टवंश कहते हैं, राशि अंशकी कला करके सातसे भाग लेना. जो भाग आवे बो ससांश जानना. अठ- रासे बाराका जो भाग लेना उसकूं षोडशांश कहते हैं. राशि अंशकी कला करके साठसे भाग लेना. उसष्टयंश कहते हैं, सावन दिवसकूं राशिको स