पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाग्यकर्म च वक्ष्यामि मैत्रेय गुण सूचत ॥ माग्यादेव - मृणा सिडिर्भाग्यादेव चनापती ॥ १ ॥ यज्ञाति मान्यतो भाग्यविपर्यासाद्विपर्ययः ॥ करिष्यमाणकर्माणि ज्ञातव्या- नि प्रयत्नतः ॥ २ ॥ लग्नादिदोश्च नवम भाग्य बलवंशा- टीका | अथ त्रयोदशाध्यायः सम्यग्न्याख्यायते मया ॥ श्रीगणेशप्रेरणयाया- होदय ॥ १ ॥ अस्मियोदशाऽध्याये भाग्य कलांशजादिकम् । त्वं विस्तरशः प्राइ मैत्रेयाय महामुनिः ॥ २ ॥ अथ भगवान परशस्त्र विः सकलव्यवहारसुखसाघनीभूत भाग्यादिविचार अस्मियोदशान्याचे च वतुं मतिजानीते माग्यमितिद्वयेन | हे सुव्रत मैत्रेय ! महम्यं वैभवं कर्म सा व्वसाधु व्यापार व ते वक्ष्यामि अस्मिन्नध्याये क्ययिष्यामि शृण्वाकर्णयेत्य- किरण यतो नूगां जनाब भाग्यादेव सिद्धिः सकलकार्यावनं यो माम्पादेव धनायती धनं द्रव्यं शयतिः प्रभावः ते यतो भाग्यत एव यशां- सिकीर्तयः भाग्यविपर्ययात् अभाग्यात् उक्तानां सर्वेषां विपर्ययः नाश इ त्यर्थः क्तः करिष्यमाणकर्माणि भाग्यसूचकान्यभाग्यकारकाणि वेति प्रम- ज्ञातव्यानि इति तज्ज्ञानं वक्ष्यामीति प्रतिजानीते ॥ १ ॥ २ ॥ जय माम्यविचारतिमाह लमादित्यादिसार्थचतुः लोकतम् । भाग्यं भाग्य- स्थानं तु ललात्-इंदोच सकाशानवमं ज्ञेयम् तश्च बलशाद बलवास्तम्येन अल्वाधिक माग्यकारकं भवेत् एंवमेव शुभयापारिमित्रास्यैः शुभाः सौम्य - पांचा: खला: अरयः शत्रवः मित्राणि इटाः इति आख्या येषां वे मर •व्यस्य वृद्धिहानी भवतः एवं भाग्ये उच्चापि पंचका उच्चत्रिकोणस्वक्षमित्रा भाषा । . हे मैत्रेय! अब वैभव और शुभाशुभ व्यापार कहता हूं और धनप्राप्ति यशकी प्राप्ति यह सब भाग्योदयसे होती हैं वास्ते भाग्योदयका लक्षण कहता हूं ॥१॥ साम्पत्यान रुमसे और चंद्रसे नवम घर जानरंतु के व्ययको वृद्धि या हानि कहना, जैसा उंब स्वगृही, मित्री, अि कम होने सो साया जाना