पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥gon बृहत्तरमागे था । इष्टाफलक्रमादेव रइम्युतविधिना कल्पादो भगवान् गार्ग्यः प्रादुर्भूय महामुनिः । ऋषियो जातकं सर्वमुवाच कलिमाश्रितः ॥४१॥ यस्मिनुत्तरभाषे तु मयानुक्तं च यद्भवेत् ॥ तत्सर्वं गर्गहोरायां मैत्रेय त्वं कि लोकय ॥ ४२ ॥ इति श्रीबृहत्पाराशरहोरोत्तरभागे दाय- प्रकरण नाम द्वादशोऽध्यायः ॥ १२ ॥ टीका | ॥ ४० ॥ अत्र पुनर्गरी प्रमाणयति कल्पादाविति । भगवान् गार्ग्यः कल्या दो प्रादुर्भूतः महामुनिः महामननशील भूतभविष्यदर्तमानकालज्ञः क लिमाश्रितः कलिकालीनफ्लाश्रयेण सर्व जातक ऋषिम्यः शिष्यतेभ्यः उवाष कथितवान् 'वक्षत्येय कलिं श्रितः इति पाठे कल्पादौ मादुर्भूय यदस : वान् तत कालबाहुल्यात अज्ञपरंपरया मलिनत्वमिया पुनः कलिं ति कलो प्राइभूतः वक्ष्यति कथयिष्यतीत्यन्वयः अन्यत्समानम् ॥ ४१ ॥ अथ स्वोकशेष गर्गशास्त्रेण पूरयति अस्मिन्निति । अस्मिन् उत्तरमागे मया विस्तरभिया यदनुक्तं अकथितं भवेत्स्थात् तत्सर्वे गर्गहोरायां गर्गहोराशाचे सविस्तर हे मैत्रेय ! त्वं विलोक्य पश्य इति ॥ ४२ ॥ एवं यथामति व्याख्या गणेशप्रीतये कृता ॥ मयेयं शोधनीयैव कृपया माझसत्तमैः ॥ १ ॥ इति श्री- पाराशरहोरोत्सरमागे श्रीमद्दय्यज्ञःन्वयवेदशास्त्राधनवद्य विद्याविद्योतिष- सविडजटाशंकरसूनुज्योतिर्विच्छ्रीधा सु० टीकायां द्वादशो- वि अध्यायः ॥ १२ ॥ भाषा | के भव बताये हैं ॥ ४० ॥ ऐसा यह जातक शसस्त्र कलियुगके प्रारंभ में गरीमुनि अपना नागठा करके अपने शिष्यों कहते मये अथवा कहेंगे ॥ ४१॥ यह उत्त र भागमें जो मैंने न कदे हैं यह सब गर्गहोरामें, हे मैत्रेय ऋषे! तुन केलेव ॥२॥ इति कृ. भाषष्टीकाय द्वादशोऽध्यायः ॥ १२ ॥