पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुयप्रकरणायाय १२ यस्तिथिसंज्ञकश्येत् ॥ ३६॥ नृपेत्यष्टित्रये प्रोक्ता अत्य डथभिदास्तथा ॥ प्रक्रमानुगतो विंशत्यष्टत्रिंशेऽष्टवर्गजः ॥ ३७॥ चत्वारिंशये पेंड्यो नक्षत्रांशकाये ततः ॥ शेषेषु फ्ट्स पैंड्य: स्यादाद्यो गर्योयमाह च ॥ ३८॥ इष्टरश्म्य- धिकप्रोक्तक्रम एव कराधिके | केंद्रादिषु ग्रहाणां च बलो- त्तरवशाक्रमः ॥ ३९ ॥ बलोत्तरवशादवें स्थानेतरवशात- टीका | १८/१९ एतेषु रश्मिवित्यर्थ: आद्यपेंडघमिदाः पिंडायुयादिममेड़ा ग्रा. ह्या तथा विंशे २० रश्मौ प्रक्रमानुगतः ग्राह्यः अष्टत्रिंशे ३८ रश्मौ - वर्गजः अष्टवर्गसंज्ञको ग्राह्य चत्वारिंशत्रये चत्वारिंशत्संख्याकरश्मयः यत्र यस्मिन् ४०४१४२ एतेचित्यर्थः पेंडयो ग्राह्यः तथाऽग्रिमत्रये ४३३४४॥ ४५ एतेषु नक्षत्रांशः ग्राह्यः शेषेषु २२१२८४६/४७७४८१४९ एतेष्ववशिष्टेषु "पेंडयो दायः स्यात् आद्याः आधषट्भेदा इत्यर्थः अयं रम्यादयः मां प्र ति गर्ग आहेत अयं इष्टरश्म्यधिकमोक्तः क्रमः बलवत्तस्वशात् पूर्व यः के- न्द्रादिषु स्थानेषु उक्तः तदतिरिक्तस्थानेषु कराधिके रम्यधिक सति अय- मुक्तक्रमः रइम्यायुयक्रम एव मोक्तः॥ ३३॥३४॥३५॥३६||३७३३९|| अथ उक्तमनुवदति बलोत्तरवशादिति । बलोत्तस्वशात् बलाधिक्यतारतम्येन स्थानांतरवशात् स्थानांतराणि स्वमित्रशत्रुक्षेत्रादीनि तद्वशात् इष्टफलक्रमा- व इष्टकष्टफलवशात् तथा क्युक्तविधिना एवं क्रमादायुयो मयोक्त इति भाषा | पहिला पिंडायुष्य लेना, २० रश्मि होबे तो प्रक्रमायु लेना. ३८ रश्मि होने तो अष्टवर्मायु लेना, ४०४१४२ रहिम होने तो पिंडायु लेना, ४३।४४/४५/१ शिम होने तो नक्षत्रायु लेना, २२१५८१४६/४७१४८१४९ रश्मि होतो यु लेना, यह रवम्यापुर्वाय गर्ग ऋषीनें मेरेकू कहा है ॥३३ ॥ ३४ ॥ ३५४३६ ॥ ३७ ॥ ३८ ॥ ३९ ॥ यह आयुयके मेद वे पलकी तारतम्बलासे मिि स्थानवलकी तारतम्यता से इटकट फल्योगसे रश्मीके निमित्ससे मैने आयुष ६८