पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८० ) बृहत्पाराशरहोरोत्तरमागे--- पाचकाश्च सुराभ्ध दंताः क्षितिपावकाश्च ॥ षट्त्रिंशदिष्व- श्रय एवं भानि छंदासिमूर्च्छाश्च जिना कराश्चेत् ॥ ३३ ॥ पैंड्यस्तथा हादशधा प्रभिन्नः क्रमेणढायो नियतः प्रादे- ष्टः ॥ तत्वाग्निनंदाप्तय एवरत्नदस्वास्त्रिदत्रा ध्रुवदायभेदाः ॥ ३४ ॥ एकास्त्रयश्चेत्समुदायसंज्ञतस्ततस्तु वेदा इतरोऽ ष्टवर्गः ॥ पंचादिकेष्वंश कडाय उक्तो रुद्राश्च सूर्या यदिपें- ड्यआधः ॥ ३५ ॥ विश्वे मनुश्चेत्स्वरभागढायो नक्षत्रढ़ा- टीका | सुराः ३३ देताः ३२ क्षितिपावका: ३१ पत्रिंशत् ३६ इप्वप्रयः ३९ मा- नि २७ छंदांसि २६. मूछो २१ जिना: २४ एतत्संख्याका करा: रश्मयः संतिचेहदशधापभिन्नः द्वादशमकारः पेंड्यः पिंडायुयः क्रमेण क्रमशः नियतो निश्चितः प्रदिष्ट उत्तः तथा तत्वानि २५ नंदाग्रयः ३९ रत्न- दखाः २९ दिखाः २३ एतत्संख्यांकेषु रमिषु वायुयभेदात्वारः कमशो बाह्या तथा एकात्रयः एकरश्मिमारभ्य रश्मियपर्यंत ११२१३ एतत्संख्याकेषु रश्मिष्वित्यर्थः समुदायसंज्ञः समुदायाष्टवर्गायोग्राह्यः । ततः तदनंतरं वेदाः ४ चत्वारो रश्मयश्वेदितरोऽष्टवर्गः भिलाष्टवर्ग इत्यर्थः त्रा- ह्याः तथा पंचादिकेषु अग्रिमोक्तरुद्रसंख्यामाग्वर्तमानेषु ५१६६७१८/१९३१० एग्वित्यर्थ: रश्मिषु अंशदाय उत्तर तथा रुद्राः ११ सूर्याः १२ यदि एतसं- ख्याका रश्मयः ताई आद्यः पेंडयदायो ग्राह्य तथा विश्वे १३ मनुः १४ एवं रश्मिषु स्वरमागदायः स्वराशायुयो ग्राहाः तिथिसंख्याकः १५ २- मिश्वेत् नक्षत्रदायः ग्राह्य नृपे १६ षोडशसंख्या के रश्मों अत्यष्टित्रये १७ । भाषा रम्योकी हो तो पिहायुदय लेना तथा २५/३९।२९।३३। रश्मि होवें तो ध्रु- वायुष्य लेना, तथा ११२१३ रश्मि होवे तो समुदायाष्टवर्गायु लेना तथा १ रश्मी होत्रे तो मिनाष्टवर्ग लेना. तथा ५१६/७/८/९/१० रश्मी हो तो अंशायु लेना, या १११२ रमी होवे तो पहिला पिंडायु लेना, १३ १४ रश्मी होवे तो स्व- रांगा लेना, १५ रश्मि होवे तो नक्षत्रायु लेना. १६३१७११८३१९ । रश्मि होवे तो | Pamamarar Vana