पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुयायायः १२ दायोतिनीचये ॥ ३० ॥ कूटे मड़े शरे नागे गोले भंगाट- के पुनः॥ कालकूटे क्रमाव्येक्ताः पेंढयायाः सप्त वें द्विज ॥ ३१ ॥ पैंडधास्त्रयो ध्रुवाश्वांशदायाश्वाष्टकवर्गको ॥ दे- ष्काणेषु नवांशेषु द्वादशांशेषु च क्रमात् ॥ ३२॥ कलांशे- घु नव प्रोक्ता दायाश्चैव पुनः पुनः ॥ त्रिंशत्सवेदाः स्वर- टीका | रांशायुयो माहाः || ३०॥ पुनयमांतर माह कूटेति कूटे गंडे शरे नागे बोले शृं- माटके कालकूटे च क्रमालैंडयाद्याः पेंडयनुवावर्गोत्यमक्रमानुगतांश्रायुः स्वरांशरश्म्याख्याः सप्तैव ग्राह्याः हे द्विज मैत्रेयेति ||३१|| पुनः प्रकारांतरमाइ पैंडया इतिसार्धेन । द्रेष्काणेषु त्रिषु पैडकाद्याखयः पैंट्यवस्वरांशाः क्रमा- इङ्गायाः नवांशेषु ध्रुवाख्या नवग्राह्याः द्वादशांशेषु अंशदाया: द्वादशभेदाम- वाः कमाइमायाः कलांशेष उच्चादिनवस्थानगतेषु ग्रहेषु अष्टकवर्गसंज्ञको द्विविधो पुनः पुनर्ब्राह्माः तद्यथा कलांशेन उच्चे वर्तमानस्य अहस्य मिना- एवर्गस मुदा याष्टवर्गसंज्ञकाः षोडश कमाइग्रायाः एवं त्रिकोणादिक वर्तमानेषु प्रद्वेषु ते एव समुदायाष्टकमिन्नाष्टकायुयाः षोडशेव पुनः पुनः प्रोक्का इति ॥ ३२ ॥ अथ रश्मिवशादा बुर्ब्रहणमाह त्रिंशदित्याद्येको- नचत्वारिंशोकपर्यन्तम् | त्रिंशत् ३० सवेदास्त्रिंशत् ३४ स्वरपाचकाः ३७ भाषा । नीचके होते तो स्वरांशायु लेना ॥ ३० ॥ हे मैत्रेय ! कूट योग होवे तो पैड्य लेना, मंड होते तो भुवायु, शर होने तो अष्टवर्गायु, नाग होवे तो प्रकमायु लेना, गोल हो तो अंशायु, शृंगाटक होबे तो स्वरांशायु, कालकूट होने तो जम्मा खेला ॥ ३१ ॥ प्रकारांतर कहते हैं. प्रथम द्वेष्काणमें लम होवे तो पेंड़प लेना दूसरे द्वेष्काण में ध्रुव लेना, तीसरे द्वेष्काण स्वरांश लेना नवांश मुवादि नव आयुष्य कमसे लेना द्वादशांश अंशादि लेना उद्यादिक नव स्थानोंमें जो ग्रह होने को शिलाष्टक समुदायाष्टकं वर्गायुष्य क्रमसे लेभा. वारंवार संख्यापूर्तिपर्यंत गणना ॥ ३२॥ अरसे आयुष्य लेनेका भेद बाते हैं. म ३०३४१३७१३३||२|३१|१६|३५/२७/२६/२१।२४