पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शरेप समुद्राकदिषु क्रमात् ॥ २६ ॥ बलिष्ठेषु ना . शोथो ध्रुवः पैंडचः स्वरांशकः ॥ भिन्नाष्टवर्ग अंशोत्यो नक्षत्रांशक ईरितः ॥ २७ ॥ रज्जो विहंगे मालायां नले च मुसले क्रमात् ॥ पेंड्यो ध्रुवः क्रमाप्रोक्तो रव्यादौ तु बलोत्तरे ॥ २८॥ गंडे शक्तौ च शकटे यूपे केदारशूलयोः ॥ प्रक्रमानुगतध्वाथ रश्मि ध्रुवसंत ॥ २९ ॥ अष्टव- समुद्भूती क्रमादेवं बलोत्तरे ॥ नौछत्रवज्रदामाख्ये स्वर- टीका | न्यतमैके इत्यर्थः अर्कादिषु समस बलिष्टेषु सत्सुकमा के नवांश: चंद्रे ध्रुवः मौमे पेंड्यः युधे स्वरांश: गुरौ भिन्नाष्टवर्गः शुर्केऽशोरयः शनो नक्षत्रां- शक ईरितः कथितः ॥ २६ ॥ २७ ॥ पुनः प्रकातिरमाह रज्जाविति रज्जु- विहंगमालाबलमुसलेषु पूर्वार्धोत्तिषु पंचसु पंचायत में एक क लोत्तरे सति क्रमात पैंठ्यों व ग्राहाः यथा रजौ पैड्यः बिरंगे ध्रुवः मा लायां पेंड्यनले ध्रुवः मुसले पेंडय इति ॥ २८ ॥ पुनः प्रकारांतरमा गं- डेइतिसार्वेन। गंडशक्तिशकट्यूपकेदारशूलारूयषड्योगान्यत में योगे सति क्रमाद्रव्यादौ बलवत्तरे प्रक्रमानुगतः रश्मिजः बसवितः अष्टवर्गसमुहूत आयुयश्र कमाइबाह्याइति॥२९॥पुनर्योगांतरमाह नावित्यर्धेन। नौयोगे छत्रयोगे बज्रयोगे दामाख्य योगेच अतिनीचगे रख्यादौ सति स्वरदायः स्व- भाषा । सूर्यादि सात ग्रहोंमेंसे जो बलवान् होये ती कमसे आयुष्य लेना. सूर्य बलवान् होवे तो नवांशायु चन्द्र ध्रुवायु, नं. पैंड्यायु. बु. खरांशकायु, गु भिष्टकवर्गायु शु. अंशायु श. नक्षत्रांशायु कहा है ॥ २६ ॥ १७॥ प्रकारांत कहते हैं. जन्मकुंड- लीमें रज्जुयोग होने तो पैंड्यायु लेना. विहंग होवे तो ध्रुव, माला होवे तो पैंड्य, नल होने तो ध्रुव, मूसल होवे तो पैंड्य, लेना ॥ २८ ॥ गंड होवे तो प्रक्रमायु, शक्ति हो तो रवायु शकट होने तो ध्रुवायु, यूप, होचे तो अंशायु, केदार होने झूल होवे तो समुदायाष्टकवर्गायु सूर्यादि बलवान् हो तो ॥ २९ ॥ योग, छत्र, वज्र, दाम, यह, योग होवे. सूर्यादि अति ✓