पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुगमकरणाभ्याब: १२ वा सौम्याः षष्ठे कर्मभे रिःफभे वा ॥ नीचाभावे पेंड्यदाय: प्रदिष्टये मंदे लग्ने स्वोच्चगे च ध्रुवाख्यः ॥ २३ ॥ वीमायां कार्मुके चक्रे गदायामर्थचन्द्र ॥ रवी पेंड्योऽशको लग्ने ध्रुवश्चंद्रे च भूमिजे ॥ २४ ॥ भिन्नाष्टवर्गः सौम्ये तु नक्ष- त्रांशसमुद्भवः ॥ गुरौ नक्षत्रदायः स्यात्प्रक्रमानुगतः सित ॥ २५ ॥ समुदायाष्टवर्गस्तु मंदे तु बलवत्तरे ॥ वाप्यां पाशे टीका । मंदत्यादि तत्रादौ ध्रुवायुर्ब्रहणमाह मंद इतिपादेन । लग्ने स्वांचे तुलाम्बे इत्यर्थः मंढे शनैश्वरे सति ध्रुवाख्यः आयुर्दायो ग्राह्य इति ॥ २३ ॥ अथ योगविशेषेण बलवत्तरलझ सप्तम ग्रहेषु पृथक् दायविशेषग्रहणमाह थी णायामित्यादिसार्धपंचविंशति लोकपर्यन्तम् | वीणायां पूर्वार्धक्तवीणायोग कार्मुके योगे चक्रे योगे गढ़ाख्ययोगेऽर्धचंद्रके योगे वा सति रखो बल- वत्तरे साते पैड्यो ग्राह्यः लमे बलतरेऽशकः चन्द्रे बलवत्तरे ध्रुवः भूमिजे- भौमे बलवत्तरे भिन्नाष्टवर्गः सौम्ये बुधे बलवत्तरे नक्षत्रांशसमुद्भवः गुरो नक्षत्रदायः सिते बलवति मक्रमानुगतः मंदे बलवत्तरे तु समुदायाष्टवर्ग: आयुयो ग्राह्यइति ॥ २४ ॥ २५ ॥ पुनः प्रकारांतरमाहू वाप्यामित्यादि- सप्तविंशतिश्लोक पर्यन्तम् । वापीपाशशरपझसमुद्राख्यपंचयोगेषु सत्सु उक्ता- भाषा । वायुष्य ग्रहण करनेका नियम कहते हैं. जन्मलसमें तुलाराशिका होके शनि बैठा होवे तो ध्रुवायुष्य लेना ॥ २३ ॥ अब योगविशेषसे आयुयिका ग्रहण कह ते हैं. विणायोग, कार्मुकयोग, चक्रयोग, गदायोग, अर्धचंद्रयाग, होवे, सूर्यबस- बान् होवे तो पिंडायुष्य लेना. लम बलवान् होवे तो पिंडायुष्यरूंना. लग्न बलवान होवे तो अंशकायु लेना. चंद्र बलवान् होवे तो ध्रुवायु सेना. मंगल बलवान् होव तो भिनाष्टक वर्गायु लेना. बुध बलवान् होवे तो नक्षत्रांश लेना. गुरुवाद होवे तो नक्षत्रायु लेना. शुक्र बलवान् होवे सो प्रक्रमानुगताबु लेना. शनि लवाद होबे तो समुदाय्याष्टकवर्गायु लेना ॥ २४ ॥ २५ ॥ और प्रकारांतर कहते हैं. या पी, पाश, शर, पद्म, समुद्र यह पांच योगोम॑से कोईभी एक आयोग हो,