पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७६) बृहत्पाराशरहोरोत्तरभागे- च चंद्रे तु बलवत्तरे ॥ २० ॥ राजयोगेषु सर्वेषु पेंड्यमाह पराशरः || लग्ने गुरौ कर्मगते च भानौ चंद्रे सुखे वाऽस्त- गते बलिष्ठे ॥ पूर्णे त्रिकोणोपचये शुभेषु पापेष्वथांत्रोक मसंस्थितेषु ॥ २१ ॥ शुभाश्र्व केंद्रे त्रिषडायभेऽन्ये विपर्यये पैंड्यमतः प्रदिष्टम् ॥ रिःफाष्टषष्ठेषु सहस्ररश्मौ भौमे क्र- माच्छीतकरे तु पैंड्यः ॥ २२ ॥ पापालने चाष्टमे सप्तमे टीका | षु पूर्वोक्तेषु राजयोगेषु सत्सु पराशरः पॅडयं पिंडायुर्दायग्रहणमाहेति १९॥२० अथ प्रकारांतरेण पड्यायुर्ब्रहणमाह लग्ने इत्यादिपादोनत्रयोविंशतिपर्यन्त स् । लझे गुरौ सति कर्मगते दशमस्थे मानौ सति सुखे चतुर्थस्थाने वा गते सममावस्थे बलिष्टे वस्वति पूर्णे चंद्रे सति तथा त्रिकोणोपचवे त्रिकोण च उपचयं चानयोः समाहारस्तस्मिन् समाहारैकवचनं " सनपुंसकम्" इति नपुंसकत्वम् पंचमनवमतृतीयषष्ठदशमेकादशभावेष्वित्यर्थः शुभे शुभग्रहे स- ति तथाऽत्रोक्तं स्थानं प्रति असंस्थितेषु अवर्तमानेषु पूर्वोक्तान्यस्थानस्थितेषु द्वादशभावलग्नचनसप्तमाष्टम्भावे स्थितेषु सत्सु तथा केन्द्रविषडायभे च शु- माश्चेत् लमचतुर्थसप्तम दशमतृतीयषष्ठैकादशेष शुभेध्वित्यर्थः तथाऽन्ये नाम पापाः विपर्येये उक्तान्यस्थाने वर्तमानाश्वेत पैण्ड्यं पिंडायुः पदिष्टं कथितं तथा रिःफाष्टषष्टेषु १२।८१६ सहस्ररमो रखो भोगे शीतकरे चक्रमात स्थितेषु सस्स पेंडचः ग्राह्य तथा मे सप्तमे वा पापाः अथ वा षष्ठे कर्मभे दशमे रिःफमे द्वादशभावे च सौम्याश्चेत् नीचाभावे नीचराशिरहिते सति पेंड्य- दाय: प्रदिष्ठ इति ॥ २१ ॥ २२ ॥ अथ घुवाद्यन्यायुर्दायग्रहणं वक्तुं भाषा । पिंडायुदीय ब्रहण करना ऐसा पराशर कहते हैं ॥१९॥२० ॥ अव प्रकारांतरसे पिंडायुष्यका ग्रहण करते हैं. गुरु लभ, सूर्य १० वा ४ चंद्र ७, शुभग्रह ५।९ [३|६|११, पापग्रह १२/१२/७/८, शुभग्रह १४/७/१०/३/६/११, सूर्य १२. मंगल ८, चंद्र ६, ऐसे यह पूर्वोक्त योग होवे तो पिंडायुष्य लेना. अथवा पापग्रह १|८|७ म६|१०|१२ वर्जित होते तो पिंडायुष्य लेना ||२१|२२||भु