पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुरोपाध्यायः १५ दाः सति रश्मिजास्त्रिंशदेव हि ॥ १७ ॥ एकस्य विषये डो चेदाययोगदलं भवेत् ॥ ज्यादयश्चेद्युतारुयादिसंख्यामा श्री दशा भवेत् ॥ १८ ॥ रवावुञ्चगते चान्ये बलिष्ठा मूल कोणगाः ॥ स्वोच्चस्थेषु बलिष्टेषु सर्वेषु शहंसके ॥ १९ ॥ एवं चिरायुषां योगेष्वन्येषु गणितेषु च ॥ चंद्रयोगेषु त्रिष टीका | शके: नवांशद्वादशांशषोडशांशै: मूर्छाक्षिणीभिदाः २२१ एकविंशल्पाधि- कतिमेदाः अवांतराः सन्ति तथा तत्रैव रश्मिजाः रश्मिमुद्राः देव ३० हीति प्रसिद्धम् ॥ १७ ॥ अथ मिश्रायुर्दायदशाग्रहणरीतिमाह ए- कस्येति । एकस्य ग्रहस्य विषये सहवर्तमानौ दो आयुर्दावारों माधो दाययोगदलं भवेत् दायद्वयस्य योगं कृत्वाऽवशेषेण दशा भवति तथा ए कस्म ग्रहस्य विषये व्यादयः त्रिमभृतयः ग्रहाः सहवर्तमानावेत्तदा ज्यादि- संख्यामा मातम्याद्यार्बुदाययोगं कृत्वा व्यादिमिश्रणसंख्याकांक: मार्ग बृ हीत्वा तत्तदशा ज्ञेयेति ॥ १८ ॥ अथोक्तेषु नक्षत्राद्यायुयेषु पिंडायुर्दायत्र- इमस्थलान्याह स्वावित्यादिसार्धविंशतिश्लोकपर्यन्तम् । खो सूर्ये उच्चगते दयस्थिते सति अन्ये ग्रहा बल्लिाः मूलत्रिकोणगा वा स्युः तथा सर्वेषु हे ५. बलियेषु उजस्थेषु सत्सु वा तथा शशयोगे हंसयोगे वा एवं प्रकारेश अ न्येषु गणितेषु उक्तान्यचिरायुर्दायकारकगणनांतर्गतेषु योगेषु सुनफाजनका दुर्धरासंज्ञकेषु त्रिषु चंद्रयोगेषु चंद्रसमुद्भवेषु योगेषु चंद्रे बलवत्तरे सति तथा स- भाषा । है अमिश्रायुके ३८ भेद हैं, उसमेंभी नवांश, द्वादशांश, षोदशांशके मेदसे २२७ भेद होते हैं. और रश्मिआयुष्य के तीस मेद है || १७ एक घरमें दो आयुष्य दे- मेघाले होवे तो दोनोंका योग करके उसका अर्थ लेना, तीन आदि होका यांग होते तो जिसने होघे उनका आयुयोग करके वो संख्यासे भाग लेना. सो आयुष्यदा जानना ॥ १८ पिंडायुय लेने का भेद कहते हैं. सूर्य उथका होने, दूसरे ग्रह बालेष्ठ होने, शशधोग, हसयोग और दीर्घायुयोग, सुनफा, कामका दु रुधरायोग, चन्द्र और राजयोग, यह योग होने, चंद्र परमाद होने को