पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पारोतरा- च धर्मे || १३ || स्वे शुक्रमंदार्थबुधार्क भोमचंद्राः सुरवस्ते निवनेऽपि चैव ॥ बुधाक्रमायुक्रमतश्च चंद्रादौमार्कसं- दार्थसितज्ञचंद्राः ॥ १४ ॥ षष्ठे व्यये कर्माणि लाभमां वा रवीन्दुशुक्रार्किकुजार्यसौम्याः ॥ सोम्याकुजाद्भार्गवतः ऋ- मात्स्युर्मिश्रे तु दायें क्रमशः प्रदिष्टम् ॥ १५॥ नक्षत्रदा- यशकपिंडदायो भिन्नाष्टवर्गः समुदायसंज्ञः ॥ स्वरांश- दायो क्रमशः प्रदिष्टो विशेषतस्तत्र वदामि यस्मात् ॥ १६॥ अष्टत्रिंशदमिश्रे तु अंकसूर्यकलांशकैः ॥ मूर्छाक्षिणी भि टीका | लामे वा प्रथमतः अन्यः क्रम उक्त एव तत्र विकल्पैन भार्गवतः पूर्वक्रमे शुक्रांदितः कमो गाह्याः ६।७१३१६५१४|११२ एवं मिश्रायुर्दा क्रमशः सर्च- भावेषु ग्रहणं प्रदिष्टं कथितमिति ॥ १३ ॥ १४ ॥ १५ ॥ अथोक्ताबुर्डावान् गणयति नक्षत्रेति । नक्षत्रदाय, अंशदायः, पिंडदायः भिन्नाष्टवर्गायुदयः, समुदायसंज्ञकाष्ट वर्गायुयः, शतस्वरांशः, स्वरांशायुर्दाय, नवमांशापुर्दा- यश्चेति मिश्रायुषि उत्ताः । तत्र यस्मादायुर्दायात यावंतो भेदाः उत्पद्यते तद्विशेषतो वदामि कथयामि ॥ १६ ॥ अथाऽमिश्रायुर्दाय भेदानाह अष्ट- त्रिंशदिति । अभि आयुयेऽवत्रिंशद्भेदाः मुख्याः तत्रापि अंकसूर्यकलां- भाषा 1 जानना. ७ ब घरमें चं. मं. सू. बु. गु. श. शु. यह आयुदय देनेवाले जानना. ८ वें घरमें म. सू. श. गु. शु. बु. चं. यह क्रमसे आयुर्दायक जानना ६ वे घरमें सु. चं. शु. श. मं. गु. बु. कमसे लेना. १२ वें घरमें ष. सू. घं. शु. श. मं. गु. यह क्रमसे लेना १० वें घरमें मं. गु. बु. सू. चं. शु. श. यह कमसे लेना. ग्यारहवें घरमें शु. श. मं. गु. बु. सू. चं. यह क्रमसे आयुदय देनेवाले कहे हैं ॥१३॥१.४॥ १६.५अाय आयुर्दायकी गणना कहते हैं. नक्षत्रायु, त्र्यंशायु, पिंढायु, सिनाटक- गयु समुदायाष्टकवर्गोयु, शतस्वरांशायु, स्वराशायु, नवमांशाडु, यह आयुष्यो आगे जो होते हैं सी कहते हैं ॥१६॥ अब अभियुर्दायके मेद कहते