पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुयमकरणाष्यायः १५ (१७३ ) च पैंड्य उक्तस्तृतीयधधर्मगतस्य चैव ॥ ११ ॥ पशु- व्ययस्थस्य तु भिन्नसंज्ञस्तथेतरो मृत्युगतस्य चैत्रम् ॥ पैंड्य: स्वरांशी ध्रुव आय उक्तः पेंड्यो भवेदाद्यगतस्य चैव ॥ १२ ॥ लाभे रवींद्वारबुधेज्यशुक्रमंदाः स्थिताः प्रक्र- भदाय एव || लग्नार्यभीमज्ञरवीन्दुमंदशुक्रास्तृतीये सुतभे टीका | लग्नस्थस्य बैंड्य उक्त इति ॥ ११ ॥ १२ ॥ अथ द्वादशभावेषु महाणां मि श्रायुयग्रहणक्रममाह लाभे इत्यादिपंचदशलोकपर्यंतम् । लाभे एकादश- स्थांने मिश्रायुर्विषये प्रक्रमदाय एवं ग्राह्यः तत्र क्रमः रवींद्वारबुधज्यशुक्रमं दाः क्रमणामुर्दाये स्थिता ज्ञेयाः लग्ने अञ सप्तमीविभक्तिलोप आर्षः स्वा- स्थाने तथा तृतीये सुत पंचमे धर्मे नवमे च एतेषु भावेषु आर्यभ दुमंदशकाः क्रमेणायुर्दाय स्थिताः ज्ञेधाः स्वे द्वितीयभावे क्रमेण शुक्रमंदा- अंबुधाकंभोमचंद्रा आयुर्दातारः तथा सुखे चतुर्थभावे बुधाल पूर्वोतक्रमे चु- धसकाशाद् महकमो ग्राह्यः ४|११३|२|६|७१५ एते ग्राह्या इत्यर्थः अस्ते चं द्रानुक्रमतः नाम प्रथमोक्तः क्रमः विलोमतो ग्राह्यः २१॥३॥१॥४/५/७६६१ एवं क्रमादित्यर्थः निधनेष्टमभावे भौमार्केमंदार्यसितज्ञचंद्राः क्रमादायुतारो ग्राह्याः षष्ठे रखींडधकार्किकुजार्यसौम्याः कमाइयायाः व्यये द्वादशभावे सौम्यात् बुधात् प्रथमोक्तकमो ग्राह्यः ४|१|२|६|७|३१५ एते इत्यर्थः कर्मणि दशममावे कुजात प्रथमोक्तप्रकारों ग्राह्यः ३१५१४|१|२|६|७ एवमित्यर्थः भाषा तो. मिनाष्टकवर्ग लेना. आठने घरमें होते तो समुदायाष्टक वर्ग लेना. ग्यारहत्रे परमें होवे तो पेंड्य स्वरांश ध्रुव यह तीनों में से एक लेना. लममें होने तो वैख्य लेना ॥ ११ ॥ १२ ॥ द्वादश भावीमें ग्रहों का मिश्रायुदय लेनेका क्रम कहते हैं. ग्या- रहवं घरमें मिश्रायु लेनेके वास्ते सू. चं. मं. बु. गु. शु. दानी यह आयुयस्थित जानना. लममें तथा ३३९१९ में घर में कम करके गु. मे. बु. सू. चं. ल. शुक्र यह आयुध होनेवाले जानना. दूसरे वरमै कमसे शु. श. गु. पु. सू. मं. चं. आयुष देनेवाले जामना. चौधे घरमे क्रमसे बु. सू. मे. चं. शु. श. गु. आयु वाले १७