पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७२) बृहत्पाराशरहोरोत्तरभागे- स्थिते सति ॥ ९ ॥ पैंड्य: स्वरांशीध्रुवदाय एव तत्प्र मांशश्च तथांशकोत्थः ॥ भिन्नाष्टवर्गः समुदायसंज्ञः क रोत्थ उच्चादिषु योजनीयः ॥ १० ॥ ध्रुवः सुखस्थस्य तु स- समस्य पेंड्यः स्वरांशः खलु कर्मगस्य || द्वितीय संस्थस्य टीका | समाह क्रमादित्या धर्धसहितदशमलोकेन । लझे जन्मलमे कमात क्रमशः रख्यादौ सूर्यममृतिम उच्चादिषु उच्चमूलत्रिकोणादिसंबंधेन स्थिते वर्तमाने एते आयुडीयाः योजनीयाः इत्यन्वयः तानेवाह पैंड्यः पिंडायुर्दाय लग्न- स्थाने रव्यादौ उच्चस्थे सति ग्राह्या एवं त्रिकोणस्थे सति स्वरांशी ग्राह्यः तथा स्वर्क्षस्थे सति ध्रुवो ग्राह्यः अधिभित्रस्थानस्थे प्रक्रमशः तथा मित्रक्षेत्र स्पेंशायुयः तथा शत्रुक्षेत्रस्थे सति मिन्नाष्टवर्गः तथा अधि शत्रुक्षेत्रस्थे सति समुदायाष्टवर्गः स्वनीचस्थे सति करः अंशायुदयः । ननु समक्षेत्रलझगश्चेत् किमित्याकांक्षायां तत्राभाव एव बोभ्यः एवं यवनाचा- र्यादीनामपिमतमिति ॥ १० ॥ अथ प्रकारांतरेणायुदय ग्रहणमा ध्रुव इतिद्र्येन | सुखस्थस्य लाचतुर्थभावगतस्य ध्रुवः आयुर्दायो ग्राह्यः सप्त- मस्थस्य पैडयः तथा कर्मंगस्थ दशमस्थस्य द्वितीय संस्थस्य च स्वरांशो प्रा- ह्यः तथा तृतीयवधर्मगतस्य लग्नात् तृतीयपंच मनवमस्थस्य पेंड्यो ग्राह्यः षष्ठस्थस्य तु मिन्नवर्गायुः तथा मृत्युगतस्य अष्टमस्थस्य तथेत्तरः समुदायाष्ट- वर्गायुग्राह्यः आये वर्तमानस्य पेंड्यः वरांशध्रुवदायान्यतमः तथा आद्यगतस्य भाषा । यह होवे तो पिंडायुय लेना, त्रिकोणका होबे तो स्वरांशाबु लेना. स्वराशिका होवे तो पुवायुष्य लेना, अधिभित्रका होघे तां प्रक्रमांझ लेना. मित्रक्षेत्रका होवे तो अंशायुय लेना. शत्रुक्षेत्रका होते तो भिन्नाष्टकवर्ग लेना. अधिशत्रुक्षेत्रका होने तो समुदायाष्टवर्ग लेना. स्वनीचका होवे तो अंशायुदय लेना. समका होवे तो अभाव जानना |॥ १० ॥ मतांतर कहते हैं. लमसे चीधे घरमै ग्रह होत्रे तो ध्रुवा- ग्रुष्य लेना.. सातवें हो तो पेंडच लेना. इसवे वरमै और दूसरे घरमें होंगे तो स्वराशायु लेना. तीसरे पांचवें नवम घरमें होवे तो पैदय लेना. छ घरमे होते.