पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुष्य.. • भागराशिगतस्य च ॥ ६ ॥ समुदापाष्टवर्गव भिन्नाटक उदीरितः ॥ तंत्र मूलत्रिकोणेच मिलवर्गे च वृद्धिस्त् ॥ ७ ॥ तथा समारिवर्गे च न वृद्धिहरणे तथा॥ सूर्यादयः कमा मंगताश्चेदूलवत्तराः ॥ ८ ॥ पेंड्यो ध्रुवोऽष्टवत्यः प्रक्रमानुगतोऽशकः ॥ करदायः क्रमालमे रव्यादौ तु टीका | तथा अंतिनीचनवांशराशिवर्तमानस्य समुदायाटवर्गसंज्ञक तथाऽतिशत्रु- नवांशराशिवर्तमानस्य मिनाष्टकसंज्ञकः उदीरितः कथित इति ॥ ६ ॥ तंत्र हानिवृद्धी आई अत्रेतिअर्धद्वयेन । तत्र तस्मिन्नायुये मुलत्रि- कोणे मित्रवर्गे च वर्तमानस्य ब्रह्स्य वृद्धिकृत् प्रागृतरीत्या वृद्धिः कार्येत्यर्थः अर्थात् नीचातिशत्रुवर्ये प्रायुक्ता हानिरिति मावः तथा तेन प्रकारेण समा- रिबर्गे उदासीनरानुवर्ग वर्तमानस्य न वृद्धिहरणे मायुक्तवृद्धिहरणे नस्त- ति ॥ ७ ॥ अथ लम्गत बलवग्रहतारतम्येन आयुराह सूर्यादयइतिसपदार्थ- कजना सूर्यादयः क्रमात्सप्त ग्रहाः बलवचराः बलानि संति येषां ने बलवंताः अतिशयेन बलवंतो बलवत्तराः अतिबलिन इत्यर्थः एवं भूतः लगवा लो. वर्तमामाखेडयः ध्रुवः समुदायाष्टवर्ग: मिनाष्टवर्गः प्रक्रमानुगतः अंशकः करायः माह्य इति ॥ ८ ॥ अथ उच्चाद्यधिकारवशालजगताना मायुः भाषा । 4 ह शत्रुवर्ग में होने तो नक्षत्रायु लेना. अति नीच नवशिमें होवे तो समुदायाटक- कायुष्य लेना अति शत्रु नत्रांश राशि में होवे तो निाटक वर्गायु लेना ॥ ॥ जो ग्रह भूलत्रिकोण में त्रिवर्ग में होने सो पूर्वोक्त रीतिसे वृष्टि करना मौ हो तो हानि करना समवर्ग ग्रहका आयुष्य वृद्धि करना ॥ ७ ॥ सूर्योदय इस विषय और विशेष कहते हैं. सूर्याद ग्रह बल बन्द होके रूममें बैठे होये तो कमसे आयुर्दाय लेना. सूर्यसे पैडच ध्रुव २. मंगलसे समुदायादव ३ बसे ४ गुस्से मत ५ - काशन करवाय ७ यह कमसे सेना ॥८॥ दितिसूहोंसे आयुष्यका भेद कहते हैं. में उमराशिया सूर्यादिय पदसे