पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहस्वासस्था - मां क्रमा हिजम अशोहवस्तथा पेंढ्यो निसर्गोयाभिः परः ॥ ४ ॥ शतस्वरांशो भौमाच नक्षत्रांशकसज्ञ ॥ स्वरांशध्वेतरी दायः करदायस्तथेतरः ॥ ५ ॥ स्वोशनी- चसुदृच्छत्रुवर्गगैव चतुर्विधः ॥ अतिनीम्चातिशत्रोच टीका । युर्दायग्रहणमाह सलमानामित्यादिपंच लोकपर्यन्तम् । सलमानां लमस- हितानां रव्यादिग्रहाणामित्यर्थः एतेषामटानां मध्ये बरधिकानां बलाधि- क्यानां अधिकतारतम्येन इत्यर्थः हे द्विज मैत्रेय ! क्रमात् क्रमशः आ युयो आहा इति भावः । कोसो क्रमस्वदाइ लगे बलवति अंशोद्भवः अं- शोत्पन्नः तथा खो बलवति पेंडयः चंद्रे बलवति निसर्गोत्थाभिध: निसर्गो- त्थः निसर्गोत्पन्न इत्यभिवा नाम यस्य सः तथा भौमान् नाम भौमे बलवति शतः स्वरांशः शतस्वरांशसंहकः तथा बुधे बलवति नक्षत्रसंचकः तथा गुरौ चलवति अंशसंझकः नवांशनामक इत्यर्थः तथा शुके बलवति स्वयंशसंज्ञ- कर तथा शनों बलवति करदायः एतत्संज्ञक दायो आह्य इति ॥ ४ ॥ ५ ॥ अथ स्वोबाधधिकारतारतम्येन आयुर्मुहणे विशेषमाह स्वोचेतिसार्थेन । स्त्रोचनीच सहच्छन्नुवर्गमैः चतुर्विधो ग्राह्यः तथा षड्वर्गांतर्गत स्वोधवर्गवर्त- नस्य पेंडयो ग्राह्यः तथा स्वनीचवर्गवर्तमानस्य निसर्गः एतत्संज्ञक दायः तथा ऋहद्वर्गवर्तमानस्य शतस्वरांशः तथा शत्रुवर्गगतस्य नक्षत्रसंज्ञकः भाषा । . दि स्थान स्थिति निमित्तसे १५१२ भेद होते हैं ॥ १ ॥ २ ॥ ३ ॥ अब बलसे कौनका आयुय लेना सो कहते हैं. है मैत्रेय ! लग्न बलवान् होतो. शायुदय लेना. सूर्य बलवान् होने तो पेंडधायुष्य लेना. चंद्र बलवान होतो निसर्गायु लेना. मंगल बलवान् होबे सो शतस्वरांशायुय लेना. बुध बलवान् होवे तो नक्षत्रायुष्य लेना गुरु बलवान होवे तो नवांशायुय लेना. शुक्र बलवान होवे तो स्वराक्षायुर्वीय लेना. शनि बख्वान् हो तो करदाय नामक आयुष्य वा ॥ ४ ॥ ५ ॥ उकादिकके बलसे विशेष कहते हैं. स्वोचव होवे तो सेना वीच हो तो विसर्मायुष्य निर्गमें हो तो स्व