पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुयप्रकरणाध्यायः १२ • सर्वेषुलोत्तषु स्वोच्चांशगेषु प्रबलस्य वर्गे !! दिग्वीर्य चेष्टावलपूर्तियुक्त पेंड्येषु नीचार्यकृतापहाराः ॥ १॥ अष्टत्रिंशद्भिदाः संति ताः स्वोच्चादिसुसंस्कृताः ॥ लग्ना- दिभावगानां च ग्रहाणां स्थितिभेदतः ॥ २ ॥ डिघ्नाश्चतु- रशीतिश्च भिदाः संति द्विजोत्तम ॥ स्वोच्चादिस्थिति देन भिन्नाः सूर्येषु भूमयः ॥ ३ ॥ सलमानां बलैः संरधिका- टीका | A द्वादशेऽस्मिन्नथाध्याये टीकायां धिषणामदः ॥ सिद्धिबुद्धिपतिः श्रीमा न गणेशः पातु सर्वदा ॥ १ ॥ पूर्वोक्तदायग्रहणं खेटरश्मिबलादिना | विचा येतेऽथ मृनिना द्वादशेत्र सविस्तरम् ॥ २ ॥ अथ श्रीमस्पराशरो द्वादशा ध्याये रश्मिवला दितारतम्यॆनाबुर्दा यमुपदिशति तत्रादौ पैडधायुषि मेदान् गणयति अहेष्वित्यादि त्रिभिः | पेंड्येषु पेंड्यो द्वादशधा मोक्तः" इति प्रा. मुक्तेषु पिंडायुर्दायेषु नीचार्धकृत पद्दाराः नीचार्धेन कृतः अपहारों यासांताः अष्टत्रिंशत् ३८ संख्याका मिदा मेदाः संति कस्य ग्रहस्य तदाइ सर्वेषु प्रदेषु बलोत्तरेषु सत्स अथवा सर्वेषु स्वोच्चांशगेषु सत्सु मयलस्याधिकालस्य दि- ग्वीर्यचेष्टाबलपूर्तियुक्ते पूर्णदिग्बलपूर्णचेष्टाबलसहिते वर्गे वर्तमानस्य महस्ये- ति । अय ताः अष्टत्रिंशदिदा स्वोच्चादिसुसंस्कृताः स्वकीयोचादिभिः सुसं स्कृताः सत्यः द्विघ्ना द्विगुणितसंख्याका ७६ भवति । अथ लमादिभावगा- नलमादिद्वादशभाववर्तिनां ग्रहाणां स्थितिमेदतः स्थितिभेन चतुरशी- तिमेश ८४ मवंति हे द्विज़ : खोच्चादिस्थिति मेन स्वकीयोच्चमूल त्रिको पादिस्थितिवशाद्भिन्नाः सूर्येषुभूमयः १५१२ द्वादशाधिक पंचदशशतभेदा मवंति इति ॥ १ ॥ २ ॥ ३ ॥ अथ लमग्रहबलतारतम्येन अंशाद्यन्यसमा- भाषा । अपिंडायुयके भेद कहते हैं. पहिले पिंडायुयके बारह भेद कहते हैं. पीछे नीचमें अर्धहानि करने से ३८ भेद हैं. अब यह ३८ भेइने अपने उचादिक संस्कृत होवे तो द्विगुणित ७६ भेद होते हैं. बारह भावके अनुवर्ति के स्थिति- के योगसे चौराशी भेद होते हैं. और हे मैत्रेय ! अपने राधा-