पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरोसरमागे- आयव्यये तु भावानां महाणां वियदादिषुः ॥ ४३ ॥ सर्व- द्वित्रिषु वेदत्रिपंच सप्त ततः क्रमात् ॥ स्थानांतरे तु भा- मांशाः सर्वभावेषु कीर्तिताः ॥ ४४ ॥ सर्वत्रिसप्तरामेषु- षट्यग्निद्वियमाः क्रमात् ॥ कालांशा अर्धहोरांशाः पत- योज्थ हरन्यथा ॥ ४५ ॥ इति श्रीमहृहत्पाराशरहोरोत्तर- भागे दायवर्णने एकादशोऽध्यायः ॥ ११ ॥ टीका | तृतीयादिदशममर्यादेष्वष्टसु सवैः सर्वांशः द्विः द्वितीयांशः त्रिः तृतीयांशः इषुः पंचमांशः वेदश्चतुर्थांशः त्रिः तृतीयांशः पंच पंचमांशः सप्त सप्तमांशः एतान्संयोजयेदितिध्वनिः । स्थानांतरेऽवशेषस्थानद्वये प्रथमे द्वितीये च मा- गांशाः ये प्रथमं भागांशाः कथिताः ते एकांतर्दशारूपा ज्ञेयाः एवं सर्वभावे- कीर्तिताइति ॥ ४३ ॥४४ ॥ अथ कालांशपत्यहारांशपतिहरानाह सर्वे- ति । अथानंतरं कालांशाः कालाख्या अंशा येषां ते अर्थहोगंशाः अर्थहोरा- ख्या अंशा येषां ते च ये पतयः अधिपाः येषामिति शेषः हरान यथाक्रमा- ज्ज्ञेया इति अन्वयः ते च सर्वः, तृतीयांशः सप्तांशः रामः त्रयः इषवः पंच षट् त्र्यंशः, अनयत्र्यंशः द्वौ यमौ हो. इति ॥ ४५ ॥ एक्मे कादशेऽध्याये गणे- शमीतये मुद्दा ॥ यथामति कृता टीका संशोध्येयं मन्नीषिभिः || || इति श्रीम- बृहत्पाराशरहोरोत्तरभागे श्रीमध्यङ्गन्वयवेदशास्त्राद्यनवद्यविद्योतितदशदि- मंडलजटाशंकर सूतुज्योतिर्विच्छ्रीधरेणवि सृष्टी एकादशोऽध्यायः ||११||

D भाषा । बाकी रहा जो दाय उसकू अपने अपने बलसे गुणन करके सर्वबळ्योगसे भाग लेना लप जी हैं सो भ्यारहवें चारहवें भावका अंतर्दशास्वरूप जानना. तीसरे भावका सर्वाश चौधे भावका दूसरा अंश, पांचवें भाव का तीसरा भाग, छठ्ठे भावका पांचवा भाग सातवें भावका चतुर्थांश, आठवें भावका तीसरा भाग, नववें भावका पंचमांश, दसवे भारका सप्तमांश प्रथम भाव का सर्व दाय दूसरे भावका अर्थ दा य, यह मावके भागांश कहै || ४३ ॥४४॥ अब कलांशपति अहोरांशपति कहते हैं. यांशप्तशतृतीयांश, पंचमांश, षष्ठांश, लायांश, द्वितीयांश, द्वितीय- दा, यह अधिपति और हारक जानना ॥४५॥ इतिवृ भाषाटीका एकादशो ! . .