पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुका १९ (8) स्सर्वे त्वंतदीयविधों तथा ॥ ४० ॥ यहाद्वावालवस्तस्मा स्थितानां द्वादशस्वपि ॥ भावानां च कमायोका भागां शाख स्वयंभुवा ॥४१॥ सर्वद्विवेदसताष्टषशिस्नादि- शोऽद्रयः ॥ वेदांगा हारका एव ग्रहाणां समुदीरिताः ॥ ४२ ॥ हत्वा दायं बलैः स्वैस्तु बलं योगेन भाजयत # टीका | शापाचकक्रम प्राप्तांतर्दशाहरणकर्म चोपदिदेशति ॥ ३९॥ ४० ॥ अ हेम्यो मावेम्यक्ष द्वादशस्थानेषु भागशानाद ग्रहादिविद्वान्याम् | त्यः अंतर्दापानयनानंतर तस्माद् महान् तस्माद्भावाडा स्थितानां भावानां उत्तर- कथा मागांशाः क्रमाद्दादशस्वपि स्थानेषु स्वयंभुवा ब्रह्मणा प्रोक्ता: । ४१ ॥ तानेन भागांशाना | मासर्वः प्रथमभावे द्वितीयांश: मार्षम स्पर्थः द्वितीयमावे वेदवतुर्याशस्तृतीयभावे सप्तांश श्रमावे अष्टांश: पंच- माने पष्ठांशः षष्ठमावे त्रिः तृतीयांशः सप्तमयावे रत्नं नवांशोष्टममाने दिखो दशांशो नवममाघे अद्रयः सप्तमांशो दशमभावे वेदवतुर्थाशः एकादग्रस्था- ने अंमः षष्ठांशो द्वादशस्थाने एते भागांशाः महाणां सरकाः एव समुदीरि- वा इति एतैईरण कार्यमितिभावः ॥४२॥ अथावशिष्टस्य व्यवस्थामाइ इत्वे- तिद्धयेन तत्र आयव्यये स्थानद्वये तु हरणावशिष्टदाय स्खेबेलेईत्या सर्व योगेन माजयेत् लब्धम् आयव्ययस्यांतर्दशास्वरूप ज्ञेयम तथा वियदादिषु भाषा | अपने अपने अंतर्दशाम अपना अपना अंश मुकमान करते हैं. ऐसा अंतर्देशाकर शश्चक्रक्रम कह्या ॥ ३९ ॥ ४० ॥ अब महोते और भावोंस बारह स्थानोंके भागां जो ब्रह्मदेव कहे हैं सो आगे के ठीक कहते हैं ॥ ४॥ प्रथमावका सदाय, दूसरे भावका अर्थ दाय, तीसरे भावका चतुर्भाश, चौथे भावका सप्तांश, पं भावका अक्ष्मांश, द्वे भाव का प्रष्ठांश सातवें भाषका तृतीयांश, आठने भयका गुणांस, नवम भावका दशांश, दशम भावका सप्ताश, ग्यारहवें भाषका और बटनका यह अहाँके हारक भाग • सबके समक्ष २ नि