पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्तन्त्र बहवश्धेसु तेऽखिलम् ॥ ३७॥ केन्द्रनिगा महा सर्वे ददत्येवापहृत्य च ॥ अर्थव्यश च पादं च हरणामा वसम्मतौ ॥ ३८॥ सर्वद्वित्रित्रिवेदाश्च त्रिषट्सप्साष्टपाणय स्वहोराहकाणेशास्त्रिंशांशशाद्रिभागपाः ॥ ३९ ॥ नवा- केकालहोरेशाः षष्टयंशेशकलांशपौ ॥ भुंजते च क्रमा- टीका । ते तु अखिलं सर्वमायुदति ॥ ३७ ॥ अथ केन्द्रादिस्थानेषु विशेषमा- इ सबैऽपि ग्रहाः केन्द्रादिगाः केन्द्रपण फरापोक्किमस्थाः क्रमादव यश पाद चापहृत्य अत्र हरणाभावसंमतो हरणराहित्यस्य संमतिः ममार्ण. यस्य तस्मिनुक्तविषयत्रयेऽपि शेष ददतीति तावत्यायुदय एवांतराणि मर्वतीत्यर्थः ॥ ३८ ॥ अथोक्कांतर्येऽतयोपभोक्तकममाह सर्वेत्या- दिचत्वारिंशच्णेकपर्यंतम् ! अंतयेशः स्वर्शे स्वराशौ वर्तमानः सर्वे प्राप्तांतदर्य थुंक्ते स च होरेशश्वेद्वितीयांश प्राप्तांतर्दशा भुंके एवं सहकाणेशः द्रेष्काणपतिश्चेत्तृतीयमार्ग त्रिंशांशश्चेदपि तृतीयांश अदिमा- गयः समांशपति वेदांश प्राप्तांतदय चतुर्थीशं नवशिश क्षेत्र्यंशम् व्यकशिशो द्वादशांशयतिवेषष्टांशं कालहोरेशश्चेत्प्राप्तांतदीयसतमांशं षष्टघंशश्चेदष्टमांश कलांशपः षोडशांशपतिश्चेत्याणी द्वितीयांश मित्यर्थः एवं क्रमात सर्वे अंतर्दा- यपतयो ग्रहाः अंतर्दायविधौ अंतर्दशाविधाने स्वस्वाश भुंजते इति अंतर्द- भाषा । प्य देते हैं || १७ || सब ग्रह केन्द्र पणफर आयोक्किममें होने वहां कमसे अर्थ, तृतीयांश चतुर्थीश, कमी करके शेष आयुष्य देते हैं ॥ ३८ ॥ अंतर्दशाका अधि- पति स्वराशि में होवे तो सर्वायुर्दाय भोगते हैं, वा यह होरापति होवे तो दूसरा माम मोगता है, द्वेष्काणपति होये तो तीसरा भाग भोगता है, त्रिशांश स्वामी होड़ें तो तीसरा भाग भोगता है, सप्तांशक स्वामी होवे तो चतुषाश भोगते हैं, नवमांशेश हो.. वेसी या मोगता है, द्वादशाशेश होवे तो छडा अंश भोगते हैं, चिपति होथे तो सातवां भाग भोगता है; वंशका खामी होवे तो आठव भोगता है, स्वामी हो तो दूसरा माग भोगता है, वह रीतिसस-यह